________________ .. . .. . * श्रीमरुतुङ्गस्त्रिविरयित शीनामाकंशजायरितम् | 1:- अब वह सोम सातवीं नर्क में तेत्तीस सागरोमप (समय) तक यातनाएँ भोग कर वहां से निकल कर दु:खमय संसार में भटक कर किसान बना॥ मराठी:- आता तो सोम सातव्या नरकांत तेहतीस सागरोपम (कालखंह) पर्वत पुष्कळ यातना भोग्न तेथून नियन तो दुःखपूर्ण संसारात भटक्न शेतकरी बनला.।।१४।। Engligh - Now Soam had to undergo terrible and agonizing disasters, for thirty three Sagaropams. Then he was born in this dolorous and troublous carth as a farmer after meandering and skulking a lot on this earth. कौशिकाख्योऽम्बरग्रामे, ग्रामेशस्य गृहे च सः॥ कर्माणि कुर्वन् सर्वेषां, हालिकानां कृतेऽन्यदा // 147 // आदाय भक्तं प्राचालीत् मार्गे मासोपवासिनम्।। . वीक्ष्य सम्मुरवमायान्तं मुनिं भक्त्या न्यमन्त्रयत् // 148 // अन्धयः- अम्बारग्रामे कौशिकाख्य: ग्रामेशस्य गृहे कर्माणि कुर्वन् स: अन्यदा सर्वेषां हालिकानां कृते // 147 // भक्तं आदाय प्राचालीत। मार्गे मासोपवासिनं मुनिं गम्मुखमायान्तं वीक्ष्य भक्त्या न्यमन्त्रयत् // 148 // विवरणम:- हालिकत्वेन उत्पन्न: सोमः अम्बरनाम्नि ग्रामे कौशिक: आख्या नाम यस्य स: कौशिकाख्यः कौशिकनामा. ग्रामस्य ईश: ग्रामेश: तस्य ग्रामेशस्य ग्रामस्वामिन: गृहे सदने कर्माणि कुर्वन् विदधत् उपजीविका अकरोता अन्यदा एकस्मिन् समये स: सर्वेषां हालिकानां कृषकाणां कृते... (अग्रिमेण श्लोकिन सम्बन्धः।)॥१४७॥ सर्वेषां हालिकानां कृते भक्तं भोजनम् आदाय गृहीत्वा अचालीत् अचलत्। मार्गे अध्वनिमासम् उपवासा: अस्य सन्तीति मासोपवासीतं मासोपर सिनं मासं यावत कृतोपवासं मुनिं सम्मुखम् आयान्तम् आगच्छन्तं वीक्ष्य अवलोक्य भक्त्या महता प्रेम्णा तं मुनि भिक्षार्थन्थमन्त्रयत्॥१४॥