________________ g भीलतबसारिविरचित श्रीनामाकराजारितम् देवद्रव्यमयैः पूजा-ऽवशिष्टेश्चन्दनैर्वपुः॥ विलिप्याकण्ठमाच्छाध, वाससा पर्यटत्यसौ // 14 // अन्वयः- असौ पूजाऽवशिष्ट: देवद्रव्यमयै: चन्दनः वपुः विलिप्य वाससा आकण्ठम् आच्छाच पर्यटति // 14 // विवरणम्:- असौ सोमः पूजाया: अवशिष्टानि पूजावशिष्टानि पूजां कृत्वाऽवशिष्टानि देवस्य द्रव्यं देवद्रव्यमा देवद्रव्यस्य विकारा: देवद्रव्यमयानि, तै: देवद्रव्यमयैः चन्दनै: वपुः शरीरं विलिप्य वाससा वस्त्रेण कण्ठात् आ आकण्ठं कण्ठपर्यन्तं आच्छाथ पर्यटति भ्रमति॥१४॥ * सरलार्थ:- असो सोमः पूजां कृत्वा अवशिष्टेः देवद्रव्यमयैः चन्दनैः शरीरं विलिप्य वस्त्रेण आकण्ठं आच्छाय च नास्तिकपुत्रैः सह पर्यटति / / 140 // ગુજરાતી:-પૂજા કરતાં બાકી રહેલ દેવદ્રવ્યરુપ ચંદનથી પોતાના આખા શરીર વિલેપન કરી, કોઇનાદેખાવમાં ન આવે માટે ગળા સુધી વસ્ત્ર ટાંકીને સોમ હમેશાં પૂજારીના છોકરાઓ સાથે રઝળવા લાગ્યો. 140 हिन्दी:- पूजा करने के पश्चात् बाकी बचे हुए देवद्रव्यरूप चंदन का अपने पूरे शरीर पर लेप कर के (किसी के दिखने में न आये. इसलिये) गले तक कपडा ढाँक कर वह सोम हमेशा उस पूजारी के लडके के साथ भटकने लगा।।१४०॥ मराठी:- पूजा करून उरलेले देवद्रव्यरूपी चंदनाचा आपल्या संपूर्ण शरीरावर लेप करून (कोणाच्या नजरेत येऊ नये म्हणून.) . गळ्यापर्यंत वनाने झाक्न तो सोम पुजायाच्या मुलासोबत हिंड् लागला.।।१४०॥ English :- After performing the puja, Soam used to apply the remaining Sandlewood, which is considered as God's wealth, on his body and cover it up, up to the neck, so that no one will have a glimpse of it and so roam about along with the pujari's son. A RRRRR132 RRRREE