________________ | श्रीमेकतुझसूरिविरचित श्रीनामाकराजाचरितम् | English: He was born in a city named Kantipuri, to a man named Rudradutt and was named as Soam. But due to a snake-bit, his mother was snatched away from him, when he was just five years old. तत्रास्ति नास्तिक: प्राति-वेश्मिको देवपूजकः।। सोमोऽपि सह तत्पुत्र- र्याति देवनिकेतने // 139 // अन्वय:- तत्र नास्तिक: देवपूजक: प्रतिवेश्मिकः अस्ति। सोम: अपि तत्पुत्रैः सह देवनिकेतने याति // 139 // विवरणम्:- तत्र तस्यां नगर्या नास्तिक: नाम देवस्य पूजक: देवपूजक: प्रातिवेश्मिक: अस्ति। सोमः अपि तस्य नास्तिकस्य पुत्रा: तत्पुत्राः तैः तत्पुत्रैः नास्तिकपुत्रैः सहदेवस्य निकेतनं देवनिकेतनं देवमन्दिरं याति गच्छति॥१३॥ सरलार्थ:- तस्यां कान्तिपुर्ण नास्तिक: नाम देवपूजक: प्रातिवेश्मिकः अस्ति। सोमः अपि तस्य नास्तिकस्य पुत्रैः सह देवमन्दिरं वाति / / 139|| ગુજરાતી:- નગરીમાં તેના ઘરની નજીકનાસ્તિક નામનો દેવનો પૂજારી રહેતો હતો, તે પૂજારીના પુત્રો સાથે સોમ પણ દેવમંદિરમાં જવા લાગ્યો. II139 . हिन्दी :- उस नगरी में उसके घरके निकट नास्तिक नाम का एक देवपूजारी पडोस में रहताथा और उस पूजारी के पुत्रों के साथ सोम भी देवमंदिर में जाने लगा||१३९॥ * मराठी :... त्या नगरीत नास्तिक नावाचा पुजारी त्याच्या शेजारी राहत होता, आणि तो सोम त्या पुजाऱ्याच्या मुलाबरोबर देवमंदिरात जाऊ लागला.||१३९|| English :- Close to his house, there used to be a hindu priest (pujari) named Nastik. Soam as a child used to go to the temple along with the pujari's son. R EE131] TEST P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust