________________ श्रीमेरुतुङ्गशिविरचित श्रीनामाकराजाचरितम् E T English :- Being mislead by Sinh, The King , he atonce ordered that Samudra and controlled over him. When Sumudra understood the reason for him being restrained from attending the pilgrimage, he atonce placed the other half of the wealth in front of the king. सर्व स्वरूपं चावेध, निधिपत्रमदर्शयत्। यथावस्थितवक्तेति, समुद्र मुमुचे नृपः॥६४॥ अन्वय:- सर्व स्वरूपं आवेध निधिपत्रं अदर्शयत्। तत: यथास्थितवक्ता इति नृप: समुद्रं मुमुचे // 6 // विवरणम:- सर्व स्वरूपं निधिप्राप्तः सर्व वृत्तान्तं नृपाय आवेध निवेद्य निधिपत्रं निधिना साकं सम्प्राप्त पत्रं अवर्शयत्। ततः तदनन्तरम् अवस्थितमनतिक्रम्य यथावस्थितं वक्ता अयं यथाव्यतिक्रमो घटितः तथैव वक्ता अस्ति इति विज्ञाप सन्तुष्टः नृपः तं समुद्र मुमुचे बन्धनात् अमुञ्चत् // 4 // सरलार्थ:- समुद्रः राज्ञे निधिप्राप्से: सर्व वृतान्तं यथायथं न्यवेदयत्। निपिना साकमषिगतम् पत्रमपि अदर्शयत्। तदा अर्थ वधावस्थितवक्ता अस्ति इति मत्वा सन्तुष्टः राजा तं समुद्र बन्धनात् अमुचत् / / 14 / / ગુજરાતી:- તેમજ નિધાન નીકળવા બાબતની સર્વ વાત રાજાને કહીને ભૂમિમાંથી નીકળેલ નિધિપત્ર બતાવ્યો. સત્યવાદી સમુદ્રના વચન ઉપર રાજાને સંપૂર્ણ વિશ્વાસ બેઠો, અને આ સત્ય બોલનાર છે એમ ધારીને છોડી મૂક્યો.૬૪ और खजाना मिलने की सब बात राजा को शुरू से आखरी तक कही साथमें निकला निधिपत्र भी बतलाया नबगनाको समुद्र सच कह रहा है ऐसा विश्वास बैठने से उसको छोड दिया||६४॥ मराठी :- तेव्हा खजिना सापडण्याची सर्व गोष्ट राजाला सुरुवातीपासून ते शेवटपर्यंत सांगितली आणि सोबतच निविपत्र ही दाखविले. TAH समुद्र सत्व म्हणत आहे असा विश्वास बसल्याने राजाने त्याला सोडून दिले.॥६४|| English:- Samudra then narrated the whole incident and also placed the found letter as evidence, in front of the king. Now the king got full confidence over truthful Samudra's statements. So samudrapaks always truth. He thought in that way and matle him set free. PATRITERATE NE | 63 THE TRENERATANT P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust