________________ N 3 EET श्रीमरूतुम रिविरस्थित भीनामाकराणाप्यक्तिम् ગુજરાતી:- એ પ્રમાણે ભાના સમજાવવાથી પ્રેરાયેલા સિંહે ત્રણ દિવસ લાંઘણ કરી, અને પોતાના સગાંસંબંધીઓને કહ્યું કે, હું જુદો થઈશ. પલા हिन्दी :- इसप्रकार पत्नी के समझाने से सिंह ने लगातार तीन दिन तक उपवास किया और अपने संबंधीओं से कहने लगा, "मुझे अलग होना है।"||५९॥ मराठी :- ह्याप्रमाणे पत्नीच्या सांगण्यावरुन प्रेरित झालेल्या त्या सिंहाने तीन दिवस उपोषण केले आणि आपल्या जातेवाईकांना सांगत राहिला, "मला वेगळे व्हायचे आहे."||५९|| English :- Having instigated by his wife, Sihe digested her suggestions. He then abstinated for three days, then calling all his relations, asked for a seperation from his brother. तेषां बलेन वेश्मा निधानार्धश्च सोऽग्रहीत् / समुव्रस्तु ततः शत्रुजययात्राचिकीरभूत् // 6 // अन्वय:- तेषां बलेन स: वेश्मा निधानाधं च अग्रहीत्। किन्तु समुद्रः तत: शत्रुअययात्राचिकी: अभूत् // 30 // विचरणम:- तेषां स्वजनानां बलेन सामयेन सवेश्मन: गृहस्य अर्ध वेश्मा गृहाचं, निधानस्य निघे: अधं निधानार्थ निध्य च अग्रहीत् अगृह्वात्। किन्तु समुद्रः ततः तदनन्तरं गृहनिधिविभागानन्तं शत्रुअयस्य यात्राशत्रुजययात्रा शत्रुभययात्राम् कर्तुमिच्छति इति शत्रुञ्जययात्राचिकी: अभूत् शत्रुअययात्रां कर्तुमैच्छत् // 10 // भरलार्थ:- तेषां स्वजनानां बलेन सः सिंह: अर्थ वेश्मं, अर्थनिर्षि च अवाहीत्। किन्तु समुद्रः ततः शत्रुअवथात्राम् कर्तुमच्छत् / II Coll ગુજરાતી - સગાસબંધીઓની લાગવગ લગાવી તેઓના બળ વડે સિંહે સમુદ્ર પાસેથી ઘર અને નિધીનો અરધો ભાગ ગ્રહણ કર્યો. આ ત્યાર પછી સમુદ્ર શ્રી શત્રુંજય તીર્થની યાત્રા કરવાનો અભિલાષ કર્યો.૬૦ TEEEEEEEEER PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust