________________ (88) - मोहनचरिते चतुर्थः सर्गः। अथैकदा भद्रकत्वात्कश्चिदागत्य मोहनम् / इच्छामीत्यालापमुक्त्वा ववन्दे विधिपूर्वकम् // 130 // તે પછી એક દિવસે કેઈ શ્રાવકે ભદ્રકભાવથી “ઈચ્છામિ ખમાસમણે” એ આલા બોલીને મેહનજીને આગમમાં કહેલી રીત પ્રમાણે વાંધા. 130 श्रुत्वा तमालापमथ सुप्तोत्थित इवाञ्जसा / मोहनश्चारित्रमोह-नीयच्छेदादचिन्तयत् // 131 // તે આલાવો સાંભળતાં જ જાણે ઉંઘમાંથી ઉઠ્યા હોયની શું? એવા મહિનજીએ ચારિત્રમોહનીય કર્મને ક્ષયે પશમ થવાથી આ રીતે વિચાર કર્યો -131. उद्दिश्य मामिदं वक्ति क्षमाश्रमण इत्ययम् / तन्नामानुगुणाः सन्ति गुणाः कति हते मयि // 132 // दुर्लभं मानवभवं मुधा हारितवानहम् / लब्धं चिन्तामणिं मौग्ध्या-दयक्रीणां काचमूल्यतः॥१३३ / / धन्यास्ते शंसनीयास्त आदृतं पालयन्ति ये / मया प्रमादाचारित्रं वृथैव मलिनीकृतम् // 134 // वित्तं किं नाम मरणा-द्रक्षितुं शक्नुयानरम् / किमर्थं कष्टतोऽप्येत-दय॑ते मन्दबुद्धिभिः // 135 // वसनाशनपानादि-सुखमैहिकमाप्नुयात् / सप्तक्षेत्र्यां च वपना-द्भवेदामुष्मिकं फलम् // 136 / / एतद्वित्तफलं चित्ते निधाय तदुपाय॑ते / प्रतिभाति च नो चारु तथैतदपि मे वचः // 137 // वसनाशनपानादि निरवद्यं च शुद्धिदम् / यादवर्थं हि लोकेऽस्मि-पर्यटन्न लभेत किम् // 138 / सावधनोपार्घ्य वित्तं यस्तस्माद्धर्ममिच्छति / पादं पङ्के मजयित्वा पुनः क्षालयतीह सः॥ 139 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust