________________ मोहनचरितै चतुर्थः सर्गः। एवमाचरतस्तस्य द्वादशाब्दी विनिर्ययौ / ___स्वरूपं संसृतेस्ताव-दजानात्स यथायथम् // 106 // . એ રીતે તીર્થયાત્રા કરી પાછો લખનો મુકામ કરતાં મેહનજીએ ત્યાં બાર વરસ ગાળ્યાં, તેટલામાં સસારનું યથાર્થે સ્વરૂપ તેમને જણાયું. 106. ववृधे तेन संवेगः स्तोकं यः प्रागवर्तत / तृणराशौ निपतितो-ऽनलोऽनिलवशाद्यथा // 107 // ઘાસના પુળાપર પડેલે થેડો અગ્નિપણ જેમ પવનથી વધે છે, તેમ મેહને જીના મનમાં પહેલે જે થોડો સંગ હતો, તે હવે સંસારનું સ્વરૂપ જણાયાથી वधी गया. 107. एकदा सुप्रभातेऽसौ चेतसीदं व्यचिन्तयत् / अहो भवेऽस्मिञ्जीवानां सुखं किं नाम विद्यते // 108 // न दुर्गते न संपन्ने न भीरौ नापि जित्वरे / न मूर्ख नापि चतुरे सुखमन्यूनमीक्ष्यते // 109 // वित्तं यदि स्वास्थ्यहेतुः किमेते धनदोपमाः। श्रेष्ठिनो विविधैरेतै-दुःखैर्दुन्वन्त्यहर्निशम् // 110 // निर्धना धनमिच्छन्ति दुर्बला बलमेव च / रोगिणो रोगहानिं च तृष्णया को न वञ्चितः // 111 // न संतोषसमं सौख्यं न दानमभयात्परम् / न दयासदृशो धर्म-स्तत्त्वमेतत्सतां मतम् // 112 // वेदनायाः प्रतीकारः सुखत्वेनाभिमन्यते / सुखं नसार्गकं तेन तिरोभूतं न लक्ष्यते // 113 // सुखे पौद्गलिके हित्वा रतिमात्मरतिर्भवेत् / यः स धन्यतमो लोक तरंस्तारयते परान् // 114 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust