________________ k सान्वय भाषांतर चरित्रं // 38 // // 38 // द्विपृष्ट / / अस्त्राधिदैवतान्यस्त्रशय्यासुप्तानि सत्वरम् / शौरिर्जागरयामास पाञ्चजन्यं प्रणादयन् // 27 // . . . __ अन्वयः-शौरिः पांचजन्यं प्रणादयन् अस्त्र शय्या सुप्तानि अस्त्र अधिदैवतानि सत्वरं जागरयामास. // 27 // अर्थः-पछी ते विष्णुए ते पांचजन्य शंखने वगाडतां थकां शस्त्रोरूपी शय्यामां सुतेला शस्त्रोना अधिष्टायक देवोने एकदम जगाड्या. तेन शङ्खस्य घोषेण सैन्यानि प्रतिशाणिः / तृणानि पवनेनेवोड्डाययामासिरेऽग्रतः // 28 // __ अन्वयः-शंखस्य तेन घोषेण प्रतिशाङ्गिणः सैन्यानि पवनेन तृणानि इव अग्रतः उड्डाययामासिरे // 28 // अर्थः-शंखना ते नादथी प्रतिवासुदेवनां सैन्यो, पवनथी घासनी पेठे अगाडीना भागमां उडवा लाग्यां. // 28 // संक्रुद्धस्तद्ध्वनेरद्दशब्दादिव मृगाधिपः / शैलशृङ्गमिवारोहद्रथं प्रतिरथाङ्गभृत् // 29 // अन्वयः-अब्द शब्दात मृग अधिपः शैल शृंगं इव, तत् ध्वनेः संक्रुद्धः प्रतिरथांगभृत रथं आरोहत्. // 29 // अर्थः-पछी मेघनी गर्जनाथी (क्रोध पामेलो) सिंह जेम पर्वतना शिखरपर चडे, तेम ते शखना नादथी क्रोध पामेलो ते तारक प्रतिविष्णु पण रथपर चड्यो, // 29 // जयलक्ष्मीहठाकृष्टिसिद्धमन्त्राक्षरैरिव / सैन्यानि चापटङ्कारैः स्थिरयन्स हरिं ययो // 30 // अन्वयः--जय लक्ष्मी हठ आकृष्टि सिद्ध मंत्र अक्षरैः इव, चाप टंकारैः सैन्यानि स्थिरयन् सः हरिं ययौ. // 30 // toCATERGESANS-DEOS ॐर P.P.AC.Gurramanur M.S. un G A T