________________ धर्मः ! षकर्माशः प्रलीनाखिलझानावरणीयादिकर्मकलंकांशः प्रयाति गति परमां प्रधानां गति सिजिंगः | तिमित्यर्थः. इति सप्तमाष्टमश्लोकद्दयार्थः // 7 // // यः कश्चित्स्नापयत्यभिसिंचति बिंबानि प्रति माः सुगंधवरवारिणा सुरभिप्रवरनीरेण, सदंनःप्रवरकुंभान वा प्रवरतरविमलजलभृतकलशान वा ढो कयेत्स्थापयेत्तदग्रतो जिनबिंवाग्रतः सोऽसौ प्राप्य समासाद्य सुंदराः प्रधाना लक्ष्मीः श्रियो रंससार श्व रससारानिधानराजनंदन श्वेप्सिताः, संपूर्णधर्मसंपत्त्या परिपूर्णयतिधर्मप्राप्त्येत्यर्थः, ततस्तदनंतरं याति गति शिवालयं निर्वाणनगरमिति नवमदशमश्लोकद्वयार्थः. // 6 // 10 // अयं प्रकरणकारसूचितपुष्पाद्यष्टविधपूजाफलप्रतिपादकरत्नचंद्रादिकथानकानि कथ्यंते, तानि पुनरमूनि, तद्यथा.. अस्ति समस्तसुश्रेष्ट-वस्तुस्तोमविराजितं // जितशत्रुपुरश्रीकं / चार प्रासादसंपदा // 1 // संपदाकुलशालीन-रिलोकसमाकुलं // कुलक्रमागतानेक-सव्यवहारसुंदरं // 2 // मध्यखंडे दितौ ख्यातं / चालतिलकोपमं // बंगाजनपदस्यांत-र्धनधान्यसमाकुलं // 3 // समस्तश तसं सार-सारजूतं महीतले // यत्रैव गारते क्षेत्रे / पुरं विजयवर्धनं // 4 // चतुर्जिः कलापकं // त. | त्रास्त्यनेकसंग्राम-शिरोनियूंढसाहसः // साहसांकसमो राजा / नानां च रत्नशेखरः // 5 // र. Jun Gun Aaradhak Trust PP.AC.GunratnasuriM.S. .