________________ धर्मः | रणप्रधानं जिनाग्रतो जिनपुरतः सोऽसौ याति गबति लब्धसर्वठिः प्राप्ताशेषसमृधिनरकेसखित न रकेसरिनामनृपनंदन व शिवं मोदमिति तृतीयश्लोकार्थः // 3 // प्रदीपयति प्रज्वालयति यः कश्चिद्भक्त्या जावेन दीपं प्रदीपं जिनमंदिरे जिनगृहे सोऽसौ हि पूरणे स्याद्भवेदखिलश्रीणां समस्तलक्ष्मीनां जानुप्रन व जानुप्रचानिधाननृपात्मज व प्रजु यको नवेदिति चतुर्थश्लोकार्थः // 4 // यः कश्चिददातस्तंमुखैरदातैरखमैः शुभैर्विशदैरर्हतां जिनानां कुरुते विधत्ते बलिमुपदारं कणसार श्व कणसांराख्यश्रेष्टिपुत्रवदत्यंतमत्यर्थ वर्धते वृद्धिं यात्यसौ से कणश्रिया धान्यलदम्योपलदाणत्वाबेष. श्रीजिरपीति पंचमश्लोकार्थः॥ 5 // जिनानामहतामग्रतः पुरतो दद्यात्प्रयजेत सुंदराणि प्रधानानि फलान्यासनालिकेरादीनि यः कश्चित, फलवत्यः सफलाः क्रिया वाणिज्यादिकर्माणि तस्य फलपू. जाकर्तुनवंति जायंते फलसारवत् फलसारान्निधानराजपुत्रस्येवेति षष्टश्लोकार्थः // 6 // सुगंधसर्पिपा समंधनाशिकापेयघृतेन यः पुनः करोति विधत्ते जिनमानं जिनस्नान, सद्धृतभृतपात्राणि शो. जनघृतसंपूर्णस्थालानि स्थापयेहा न्यसेवा तदग्रतो जिनाग्रत इत्यर्थः, सोऽसौ गोवर्धन श्वं गोवर्धनानिधानकुटुंबिक श्वोदगामुदारां जुक्त्वा नूयोनोगपरंपरां - शब्दादिविषयसुखमालिकां दीणनिःशे P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust