________________ टीका धर्मः / नुप्रन व प्रतुः // 4 // योऽदातैरदातैः शुत्रै-रहतां कुरुते बलिं // कणसार श्वात्यंत / वर्धतेऽसौ कणश्रिया // 5 // जिनानामग्रतो दद्यात् / सुंदराणि फलानि यः॥ फलवत्यः क्रियास्तस्य / गवं. ति फलसारवत् / / 6 // सुगंधसर्पिषा यस्तु / करोति जिनमऊनं // सघृतभृतपात्राणि / स्थापयेहा तदग्रतः // 7 // स गोधन वोदयां / चुक्त्वा नोगपरंपरां // दी निःशेषकोशः। प्रयाति परमां गतिं / / 7 // यः स्नापयति बिंबानि / सुगंधवरवारिणा // सदंजःपूर्णकुंजान वा / ढोकयेद्यस्तदग्रतः // 5 // स प्राप्य सुंदरा लक्ष्मी / रससार श्वेप्सिताः // संपूर्णधर्मसंपत्या / ततो याति शिवालयं // 10 // व्याख्या-शुभैः प्रशस्तैः सुगंधिषिः सुरजिनिः पुष्पैः कुसुमैर्यः कश्चिदनिर्दिष्टनामा कुरु ते विधत्ते जिनार्चनं जिनपूजनं सोऽसौ प्राप्नोति लानते समं सह कीर्त्या ख्याया रत्नचंद्र व र. लचंडानिधानराजपुत्रवत् श्रियः, इति प्रयमश्लोकार्थः // 1 // पुटपाकादिगिरनेकप्रकारप्रधानसुगं धद्रव्यामिपाकादिमिर्गधै सैये केचनार्चयंति पूजयंति जिनेश्वरं, लनंते प्राप्नुवति तेऽचिरात् स्तोककालेन सिदि मुक्तिं रत्नसुंदरवत रत्नसुंदराख्यराजसूनुखि जना लोका इति द्वितीयश्लोकार्थः / / | // 2 // धूपं प्रतीतं दहत्युद्ग्राहयति यः कश्चित्सारं सारद्रव्यनिष्पन्नं प्रधानमित्यर्थः, गावसारमंतःक. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.