________________ टीका धर्म:| नेन संबंधेन समायातोऽयमधिकारों व्याख्यायते, तत्र द्रव्यभावभेदेन दैविध्यं पूजाया नपवर्णयन् | श्लोकमेकमाह____॥ मूलम् ॥-द्रव्यतो जावतश्चैव / विविधं देवतार्चनं // ऽव्यतो जिनवेश्मादि / स्तुतिस्तो त्रादि जावतः // 1 // व्याख्या-द्रव्यतो द्रव्यमाश्रित्य, नाक्तो नावमाश्रित्य, चः समुच्चये, एवोs. वधारणे, स च निन्नक्रमो विविधमेवेत्यत्र दृष्टव्यं, ततो विविधमेव दिप्रकारमेव देवतार्चनं देवपू. | जनं, ततो द्रव्यतो द्रव्यमाश्रित्य जिनवेश्मादि जिनमंदिरादि, आदिशब्दाकिनबिंबप्रतिष्टादिपरिग्र हः, नक्तं च-जिनवणबिंबगवण-जत्तापूयाश् सत्त विहिणा // दवबत्ति नेयं / नावन. यकारणत्तेण // 1 // विहियाणुष्ठाणमिणं / तिचेवमेयं सया करताणं // होश् चरणस्स हेन / नो इह लोगा दविकाए // 2 // तथा स्तुतिस्तोत्रादि जावतो भावमाश्रित्य जावपूजेत्यर्थः. तत्र स्तुतः य एकश्लोकाद्या यावदष्टौ, ततः परं स्तोत्राणि जाण्यंते. यादिशब्दात् पौषधसामायिकस्वाध्यायादि परिग्रहः. साधनाश्रित्य पुनः सकलमपि यत्यनुष्टानं नावस्तव एवेति श्लोकार्थः // 1 // अथ दि. विधस्यापि पूजनस्याधिकारिणो निरूपयन्नाह - PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust