________________ धर्मः | कृतः पुरा पूर्व, सांप्रतमधुना च नैव कुवैति विदधति तेषामग्रेऽपि तेषां नराणामग्रेऽपि परलोकेऽपि मा नो नैव सुखं समेति. // 3 // तस्मात्कारणादेषोऽयं पूर्वोक्तो नगवान सकललोकपूजनीयो धर्मः | श्रुतधर्मश्चारित्रधर्मश्च दुर्गतिगतधारको दुर्गतिपस्थितजंतुनिवारकः सन्निः सत्पुरुषैः सदैव सदाकालं U4 | कर्तव्यो विधेयः सर्वसौख्यनिबंधनं सफलशर्मकारणमिति श्लोकचतुष्टयसमासार्थः // 4 // तथा // मूलम् ।।-धर्मो विजयी सर्वत्रा-धर्मो विजयवर्जितः // ततोऽधर्म परित्यज्य / धर्मे य. लो विधीयतां // 1 // व्याख्या-धर्मः शोजनानुष्टानं विजयी विजयवान सर्वत्र सर्वलोके, अधर्मो धर्मविपदो विजयवर्जितो जयरहितः, ततस्तस्मात्कारणादधर्म परित्यज्य विमुच्य धर्मे यत्न श्रादरो विधीयतां क्रियतामिति. // 1 // स च सदनुष्टानेन शिष्टसमाचारपालनेन च भवति. लोकाश्चेद बहवो महारंनमहापरिग्रहासक्ताश्चौर्यपारदार्यप्रभृतिदुर्नयकारिणश्व, तथाप्यात्मानं धार्मिकाणां धुरि धारयंति, आत्मसंतुष्टत्वाङगत इति. एतदर्थप्रतिपादकश्च दृष्टांतोऽयं, तद्यथा.: अस्तीह मगधो नाम / देशो देशशिरोमणिः // महेश्वरकृतावासः / स कैलाश श्योन्नतः // / // 1 // यत्र नार्यश्व वाप्यश्च / निर्मलाः सुपयोधराः // सुतेजसः सुवंशोडा / मुक्ताश्च मुनयोऽपि / PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust