________________ धर्मः | परश्रीः स्वक्शे कृता // द्वितीययामे यामिन्या / मंत्री लोनपरायणः // // ताराचंडांतिकं प्राप्तो | / निषमो बृहदासने / जणितो मंत्रिणा श्रेष्टिं-स्ताराचंद्र निशम्यतां // / / एकदा दंडितो रा. झा / कारागारे प्रवेशितः // कथंचिदंतरं लब्ध्वा / नष्टोऽहं जीविताशया // 30 // मुच्यमानो म. 371 | या दृष्टः / पोतः पुण्यैः पुराकृतैः // तेनोत्तीर्य डुतं प्राप्तः / पुरे तारापुरान्निधे // 31 // तत्रापि मं दिरे गत्वा / तावकीने चिरं स्थितः // अन्यदा जणितं राज्ञा / लक्षे दत्ते न ते जयं / / 32 // म. यापि त्वपितुः पार्था-लदो निजकरे कुतः / / लोकाध्यदं मया मुक्तं / ग्रहणे दक्षिणेदाणं // 33 / / लदं लात्वा समायात-स्तं दत्वा तोषितो नृपः // योऽपि खं पदं लब्धं / ते दरास्ते च मोच. काः // 34 // अद्य वं पुनरायातो / मम पुण्यैः प्रणोदितः // लात्वा लदं स्वकं जऽ / देहि मे दक्षिणेदाणं // 35 // दत्ते च लोचने मह्यं / कर्तव्यो गांडविक्रयः / / याहारे व्यवहारे च / न लज्जा गुणकारिणी // 36 // .. ___एवमुक्त्वा गतो मंत्री। विषमः पोतनायकः // चिंताचक्रसमारूढः / किंकर्तव्यसमाकुलः // // 37 / / खिन्नोऽदीनमनाः श्रांतः / शुन्यचेताः परित्रमन् // नपानसंधनाहेतो-श्चर्मकारापणे ग P.PAC Gunratnasuri M.S. Jun Gun Aama