________________ धर्मः | नि सातानि जगपुरुक्तवतो जिना केवलिन इति. तथा च–ज जलव तबव जहव / तहव हे हिपय निबुझं कुणसि // तादुकुह तुह जम्मं / तरेवि मुख् चिय न हो // 1 // 2 // . सांप्रतं " समस्तविशालवस्तूनां मध्ये निःस्पृहाणां विशालत्वमुपदर्शयन्नाह // मूलम् / / न च पृथ्वी तथा पृथ्वी / स्वयं चरमणोऽपि वा / ब्रह्मांडमपि नो ताह--ज्या| दृशो निःस्पृहो जनः // 1 // व्याख्या-न च नैव पृथ्वी वसुंधरा तथा सुसंतुष्टवत्पृथ्वी विस्तीर्णा, खयंजूरमणोऽपि वा समस्तसमुद्रपर्यंतवर्तिसमुद्रो वा, अपिवाशब्दौ समुच्चयार्थी, ब्रह्मांममपि जगदुः त्पत्तिकारणमपि नो तादृग् न तादृशं, यादृशो यदिधो निःस्पृहो निरचिलाषो जनो लोक इति. // 1 // इदानीं संतोषिण ऐहिकसुखमाह // मूलम् ।।-कृतं शेषगुणैस्ताव-संतुष्टस्येह देहिनः // एतावतव पर्याप्तं / यदधीनो न कस्यचित् // 1 // व्याख्या कृतं परिपूर्ण शेषगुणैरन्यगुणैस्तावदिति क्रमे, संतुष्टस्य निरीहस्येह जगति देहिनः प्राणिनः, एतावतैवामुनैव पर्याप्तं कृतं, यद्यस्मात्कारणादधीन आयत्तो न कस्यचिन्न कस्यापीति. // 1 // इदानीमसंतुष्टानामिहैव दुःखपरंपरामुपदर्शयन् श्लोकद्वयमाह Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.