________________ धर्मः . // मूलम् ।।—यहीनानि न जल्पंति / यत्सेवां नैव कुर्वते // यजुरुत्वं ययुर्लोकाः / संतोष - स्तत्र कारणं // 1 // व्याख्या-यदिति चाषायां, दीनानि तुबानि न नैव जल्पंति जाते, यत्से वां परोपसर्पणलदाणां न कुर्वते न विदधति, यजुरुत्वं महत्वं ययुर्गता जपलदाणत्वाति गमि. 351 ध्यंति च लोका जनाः, संतोषो निःस्पृहत्वं तत्र महत्त्वगमने कारणं बीजमिति. // 1 // सांप्रत सं. तोषवतां सर्वमपि सुखायेत्युपदर्शयन् श्लोकदयमाह // मूलम् ।।—यहा तदा जलं येषां / यहा तदा च भोजनं // श्रासनं शयनं यानं | जाय. ते सुखकारणं // 1 // तेषां दूरतरं दुःखं / सुखं च निकटस्थितं // यतः संतोषसाराणि / सुखानि | जगदुर्जिनाः // 2 // व्याख्या-यहा तद्दा यदेव तदेव सुंदरासुंदरमित्यर्थः, जलं पानीयं येषां सं. तोषतृप्तानां, यहा तहा च जोजनं यदेव तदेव मनोरमामनोरममित्यर्थः, जोजनमभ्यवहार्य, आसनं पट्टपी०कादि, शय्यतेऽस्मिन्निति शयनं सर्वागीणशय्या, यानं वेसरादि, जायते भवति सुखकारणं शर्मनिबंधन मिति. // 1 // तेषां संतोषिणां दूरतरं दवीयस्तरं दुःखमसातं, सुखं च सातं च नि: कटस्थितं समीपवर्ति, कुत एतदित्याह-यद्यस्मात्कारणासंतोषसाराणि वांगविबेदप्रधानानि सुखा. P.P.Ac: Gunratnasur M.S. Jun Gun Aaradhak Trust