________________ धर्म अथ परोपकर्तृनेव विशेषतः प्रशंसयन्नाह // मूलम् // मिथ्येदं कूर्मशेषाभ्यां / यन्मही विधृता किलः // परोपकर्तृभिः सद्भि-भृता चरिति मे मतिः॥१॥ व्याख्या-मिथ्या अलीकमिदं जनजल्पितं कूर्मशेषाभ्यां कलपनागराजा 377 | न्यां यदिति संजावनायां मही मेदिनी विधृता विशेषेण धारिता, किलेत्यपवादे, तर्हि कैर्धतेत्याह –सङ्गिः सऊनैः परोपकर्तृभिः परोपकारनिष्टैधृता धारिता जमिस्त्येिवं मे मम मतिर्बुधिरिति. // // 1 // सांप्रतं परोपकारिणां फलमुपदर्शयन्नधिकारं निगमयन्नाह // मूलम् ।।—परोपकारकर्तृणां / मृतानामप्यनर्गलं // पंचमीति जगत्कृत्स्नं / कुंदेंदुधवलं य. शः // 1 // व्याख्या–परोपकारकर्तृणां परोपकृतिविधायिनां मृतानामपि परासुतां प्राप्तानामप्यनर्ग लमनिवारितप्रसरं बंञमीति सर्वतोऽतिशयेन विचरति जगलोकं कृत्स्नं समस्तं कुंदेंदुधलं कुंदचंद्रनिमलं यशः सर्वदिग्गामीति परोपकाराधिकारः परिसमाप्तः, इति चतुर्थोऽधिकारः // संतोषवद्भिरेव स द्भिः परोपकारो विधीयत इत्यतः परोपकारसमनंतरं संतोषाधिकार उच्यते, तत्र संतोषवतः प्रशंस | यन्नाह Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.