________________ धर्मः // मूलम् ।।-सर्वतोऽपि प्रसर्पती / तृष्णावली निरर्गला // यैः संतोषासिना छिना / त एव सुखिनो जनाः // 1 // व्याख्या-सर्वतोऽपि समंततोऽपि प्रसर्पती विसर्पती तृष्णावली वांगवल्लरी | निरर्गला अनिवारितप्रसरा यैः कैश्चन महानुनावैः संतोषासिना वांगक्वेिदिखोन छिना द्विधा कृ३४ | ता त एव नान्ये सुखिनः शर्मजाजो जना लोका इति. // 1 // न केवलं संतोषवंतः संतः मुखि नो वंति, किंतु राजादिष्वपि ते निस्पृहाश्चेत्युपदर्शयन्नाह // मूलम् ॥–निःस्पृहस्य तृणं राजा / तृणं शक्रस्तुणं धनी // कांचनोऽपि तृणं मेरु-धनदोऽपि तृणायते // 1 // व्याख्या-निःस्पृहस्य गतलोजस्य तृणं वोरुणादि राजा नरेश्वरः, तृणं शक्रो देवराट् , तृणं धनी धनवान, तथा कांचनोऽपि स्वर्णमयोऽपि मेरुमैदरस्तृणं, धनदोऽपि समस्तनिधानाधिपतिरपि तृणायते तृणवदाचरति निःस्पृहंप्रतीति गम्यते. // 1 // न केवलं संतुष्ट श्ह लोक एव सुखी, संसारोऽपि तस्य कतिपयभवजाव्येवेति दर्शयन्नाह // मूलम् ।।-अनाद्यनंतसंसार—मार्गस्तस्य सुखोत्तरः // वामेतरकरे यस्य / संतोषः संबलं | वरं // 1 // व्याख्या-न विद्यते धादिर्यस्य सः, तथा न विद्यतेंतो यस्य सोऽनाद्यनंतः, स चासौ * Jun Gun Aaradhak Trust P.P.AC.Gunratnasun M.S.