________________ धर्मः | योः पुरः // 27 // समाहूताः सुताः सर्वे / जनाध्यदं च नाषिताः॥ वत्सा या मंदिरे लक्ष्मीः। सा / का सर्वापि मयार्जिता // // तया गर्यो न कर्तव्य-स्तद्भागोऽपि न संगतः // यतः सा जननीतु ब्या / वंदनीया विवेकिनां // श्ए / यौवनेऽपि समारूढा / अर्थोपार्जनवर्जिताः // नरास्ते रूपमा त्रेण / तत्वतो नरकीटकाः // 30 // न देशजाषाविज्ञानं / न देशाचारविझता // न च नेपथ्यः विज्ञानं / न स्वपुण्यपरीक्षणं // 31 // वाणिज्येन विना नैत-नराणामुपजायते / वाणिज्यविकला लोके / पशवः श्रृंगवर्जिताः // 35 // स्वभुजोपात्त वित्तेन / गोगो दानं च शोजते // पितृल. दम्या तु कुर्वति / ये ते मानविवर्जिताः // 33 // कालकारी नरो लोके / केन केन न शस्यते॥ प्राप्नोति वांछितं चार्थे / यतोऽवाचि विचदाणैः // 34 // प्रथमे नार्जिता विद्या। द्वितीये नार्जितं धनं / / तृतीये नार्जितो धर्म–श्चतुर्थे किं करिष्यति // 35 // श्त्यायुक्त्वा स्वहस्तेन / पुत्राणां च करे कृतं / एकैकं वासनं तेन / यात यातेति जल्पता // 36 // अथ प्राचीप्रति ज्येष्ट-श्वलितो हृदि पीडितः / दिनैः कतिपयैरेव / प्राप्तो विश्वपुरं पुरं // / // 37 // वेश्यास्तांबूलिकास्तत्र / द्यूतकाराश्च मालिकाः // वसंति बहवो लोका / धनाकर्षणहेतवे P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust