________________ ___टीका . 323 धर्मः / कं देसं साहरेज्जा, कंताराज वा निकतारं करेङा, दोहकालिएण वा रोगायकेणं अभिन्नुयं वि. मोएका, तेणावि तस्स धम्मायरियस्स दुप्पडियारं भवति. अहेणं से तं धम्मायरियं केवलिपन्नता न धम्मानं गळं समाणं जुङो केवलिपन्नत्ते धम्मे आघवित्ता जाव ठावश्ता नवति तेणावि नो | तस्स धम्मायरियस्स सुप्पमियारं भवति. इदं चागमवचनमवगम्य सदैव गुरुजक्तौ प्रयत्नो विधेय | इति गुरुचक्तिप्रशंसाकरणं समाप्तमिति. जक्तो गुरु गत्यधिकारस्तद्भक्तिकारिणा च परोपकार एव यलो विधेयोऽतोऽत्र परोपकारकारिणां प्रशंसोच्यते. तत्र चायं श्लोकः // मूलम् ।।-नत्पद्यते विनश्यति / कोटिशः क्षुद्रजंतवः // परार्थवघ्बुद्धीनां / सतां पुण्यैः समुद्भवः // 1 // व्याख्या-जत्पद्यते जायंते, विनश्यति प्रियंते कोटिशो बहुशः क्षुद्रजंतवोऽसारसत्वाः. उत्तरार्धेन तु विपर्ययमाह-सतां सत्पुरुषाणां पुण्यैः कुशलकर्मनिः समुनवः समुत्पादः, किंविशिष्टानां सतां ? परार्थे परप्रयोजने बघा दत्ता बुधिर्मतिर्यैस्ते तथा तेषामिति // 1 // संतश्च स्वल्पा एव भवतीति दर्शयन्नाह // मूलम् ॥-परोपकारप्रवणाः / सदा स्वार्थपराङ्मुखाः // कचित्कचिदिलोक्यंते / विरलाः | Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.