________________ धर्म सज्जना जनाः // 1 // व्याख्या-परेषामुपकार नपकृतिस्तत्र प्रवणाः प्रहाः सदा सर्वदा स्वार्थपरा. का मुखाः स्वप्रयोजनविमुखास्त एवं विधगुणनाजो जनाः सज्जनाः संतश्च ते जनाश्च सऊनाः क. चित्कृचिहिलोक्यंते प्रतिनियतदेशकालादौ, न सर्वत्र इति. // 1 // यतस्त एवं विधा यत बाह // मूलम् ।।-जन्मापि च प्रमोदाय / शोकाय च तदत्ययः // अशिष्टानां तु लोकानामुन्नयस्मिन विपर्ययः // 1 // व्याख्या-जन्माप्युत्पादोऽपि प्रमोदाय हर्षाय, पास्तां वृधिः, शोकाय च तदत्ययस्तेषां सतामत्ययो विनाशः शोकाय दुःखाय जनानामिति गम्यते. अशिष्टलोकानामसज्जनानामुन्जयस्मिन् जीविते मरणे च विपर्ययो हर्षानावशोकाजावलदाणः // 1 // ननु किमिति संतः स्तूयंते ? यतो धराधरादयोऽपि महत्वगांनी दिगुणोपेता वर्तते, अत. पाह // मूलम् ॥–धराधरा महीयांसो / गंजीरा वारिराशयः / तथापि च समं शिष्टै रौपम्यं ले. जिरे न ते // 1 // व्याख्या-धरां धरणी धरतीति धराधराः पर्वता हिमवदादयो महीयांसोऽतिश| यमहांतः, गंजीरा वारिराशय इति, गंन्नीरा अलब्धमध्या वारिराशयो जलाशया लवणसमुखादयः / यद्यप्येवंविधा एते तथापि च समं शिष्टैरौपम्यं लेजिरे न ते इति, तथापि, अपिशब्दस्तेषां गुणा Jun Gun Aaradhak Trust PP.AC.Gunratnasuri M.S.