SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ टीका 3 धर्म | मणानसो, तं जहा-अम्मापिजणो जट्टिस्स धम्मायरियस्स संपालवियणं, केश पुरिसे अम्मापि- / - यर सयपागसहसपागेहिं तेल्लेहिं अप्भिंगित्ता सुरहिणा गंधणं नवट्टित्ता तिहिं जदएहिं मजा. वेत्ता सालंकारसियं करेत्ता मणुनथालीपागसुखै अठारसवंजणाजलं गोयणं गोयावेत्ता जाव. ज्जीवं परिवर्मिसियाए परिघट्टेका, तेणवि तस्स अम्मापिनस्स दुप्पमियरं, बहेणं सेयं अम्मापि. यरं केवलिपन्नत्ते धम्मे बाधवतित्ता परूवश्त्ता ठगवतित्ता जवति, तेणावि नो चेव अम्मापिनस्स सुप्पडियरं जावर. समाणालसो केश महठे दरिदं समुक्कसिङा, त तेणं से दरिद्दे समुक्किठे समाणे पना पुरं च णं विजलप्नोगसमिछिसमं नागएयावि विहरेङा, त तेणं से महठे अन्नया कया दरिद्दी हृयमाणे तस्स दरिदस्स अंतियं हवमागळेजा, त तेणं से दरिदे तस्स जट्टिस्स सबस्लम विदलयमाणे तेणावि तस्स जट्टिस्स दुप्पडियरं भवति. श्रहेणं से तं घट्टि केवलिपन्नत्ते धम्मे पाघवित्ता परूवश्त्ता ठावश्ता नवति, तेणावि नो तस्स जट्टिस्स सुप्पमियरं भवति. के तहारूवस्स समणस्स वा माहणस्स अंतियं एगमवि थायरियं सुवयणं सोचा निसम्मकालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए जववन्नो, तेणं से देवे तं धम्मायरियं दुनिस्कदेसाने सुजित Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.
SR No.036436
Book TitleDharmratna Karanda Tika Part 01
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages404
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy