________________ 315 धर्मः / क्तिस्म विस्मितः // 25 // सत्यमेव ममाप्यत्र / विकल्पः संभवर्तते // केवलं केवली नूनं / निश्चः / यं नः करिष्यति // 56 // स एव प्रनितोऽत्रार्थे / तद्यावः श्वस्तदंतिके // एवं तौ निश्चयं कृत्वा / | प्रातर्यातौ जिनांतिके // 27 // युग्मं // पप्रबतुस्तमाराध्य / विनयेन स्वसंशयं // सोऽप्युवाच पुरैकेन / साधवो वां प्रशंसिताः // 2 // न चान्येन तदेतस्य / जातं बीजस्य सत्फलं / सद्धोधे पुनरन्यस्य / निर्वाजत्वेन नानवत् ॥श्णा! एतां पूर्वगवां सेवां / जिनेनोक्ता सविस्तरां // निशम्यैकस्य संजातं / वजातेः स्मरणं दाणात् // // 30 // ततोऽसौ प्रत्यये जाते / जातः संवेगजावितः // जावितश्च जिनोद्दिष्टं / प्रपेदे शासनं शुन्नं / / 31 // तत्प्रतिपत्तिसामर्थ्या-सुनकर्मानुन्नावतः // सिधिं यास्यत्यसौ काले- ऽपरः संसारमेव हि // 35 // ननु किमित्येकः सुलभवोधिको जातो नेतर इत्याद // मूलम् ।।-सर्वदा मानसे येषां / गुरुनक्तिर्गरीयसी / पुण्यानुबंधिपुण्येन / तेषां जन्मेह गीयते // 1 // व्याख्या-सर्वदा नित्यं मानसे चित्ते येषां पुण्यप्राणिनां गुरुजक्तिधर्माचार्येतिकर्त व्यतालदाणा गरीयसी महती पुण्यानुबंधिपुण्येन कुशलानुबंधिकर्मणा, तेषां जन्मिनां जन्म जाति Jun Gun Aaradhak Trust P.P.A.Gunratnasuri M.S.