________________ धर्म रिह जगति गीयतेऽनिधीयत इति. // 1 // सांप्रतं पापानुबंधिपुण्यवतां लदाणमाहटीका // मूलम् ॥-यौदासीन्यं गुरौ येषा-मृध्यादि च विलोक्यते / / पापानुबंधिपुण्येन / तेषां जन्म निगद्यते // 1 // व्याख्या-औदासीन्यमुदासीनता गुरौ धर्माचार्य विषये येषां जीवानामख्यादि च विलोक्यते, संपदादि च दृश्यते, पापानुबंधिपुण्येनाकुशलानुबंधिकुशलकर्मणा तेषां दे दिनां जन्मोत्पत्तिलदाणं निगद्यते प्रतिपाद्यते. // 1 // सांप्रतं पापानुबंधिपापवतां लदाणमाह-- // मूलम् // अचक्तिर्मानसे येषां / गुरौ भवति जुयसी // पापानुबंधिपापेन / तेषां जन्मे ति लक्ष्यते // 1 // व्याख्या अजतिर्मुरुकर्तव्यतापरिहारलक्षणा मानसे हृदये येषामपुण्यवत गुरौ धर्माचार्य विषये न्यस्यतिशयमहती पापानुबंधिपापेनाकुशलानुबध्यकुशलेन तेषां पापात्मानां जन्मोत्पत्तिरित्येवं झायत इति. // 1 // गुरुन्नक्तिर्नवनिः कर्तव्येति प्रतिपादिताः संतो ये धृष्टोत्तरैस्तां शिथिलयंति तान् श्लोकहयेनाह // मूलम् ।।-पूर्व कृता करिष्यामः / सांप्रतं व्याकुला वयं // गुरु जक्तिंपति प्रोचु-ये तेषां न | नु विस्मृताः // 1 // कालारात्रिर्यकारूढा / अविज्ञातसमागमा // समाप्यते दणादेव / यस्यां का. Jun Gun Aaradhak Trust "P.P.AC.Gunratnasuri M.S.