________________ 302 धर्म णाजरणऋषितः // सुदुःकरतपश्चारी / सर्वजीवदयापरः // 16 // निःसंगो निर्ममः शांतः / प्रसिघो जगतीतले / रौहिणीयो मुनीशश्च / विजहार यथागमं // 9 // उक्तं च-कूरावि सहावेणं / विसयविसवसाणुगावि होऊण // जिणवयणगावियमणा / तेलोकसुहावना होंति // 70 // दमादिब्रह्मपर्यंत / धर्म कृत्वा सुनिश्चलं // जत्पाद्य केवलझानं / जगाम परमं पदं // 15 // अत्रैव जी. वितं दत्तं / परत्र परमं पदं / रौहिणीयकचौरस्य / श्रीवीरवचसा स्फुटं // 70 // इति रौहिणीयककथानकं समाप्तं // श्रीरस्तु॥ तदेवं श्रीमन्महावीरवर्धमानस्वामिनः सत्कं वचनमाकर्ण्य रोहिणीयकस्य समीहितार्थसंप्राप्तिरनवत, तदन्यस्यापि पित्रादेरेकांते नैवाप्तस्य गुरुस्थानीयस्य लोकद्वयहितं वचः श्रोतव्यं, श्रुत्वा च तदनुसारेण प्रवर्तितव्यं. एवं च वर्तमानानां समस्तसमीहितार्थप्राप्तिरुपजायते पितुर्वचनानुसारतः प्रवर्तमानस्य वसुसारस्येव. अथ कोऽयं वसुसार इत्याशंकायां कथानकं कथ्यते-चव जुवनख्या. तं / गंजीराख्यं महापुरं // अनेकनैगमस्थानं / रम्ये तीरे महोदधेः // 1 // यत्र वेलाकुलं जाति |यानपात्रशतैरट् // शुनसितपटाकीर्णैः / शैलैखि समंततः // 2 // यत्र मुक्ताफलवाताः / शंख PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust