________________ टीका धर्म | संसारसमुऽसमुत्तरणसेतवो मार्गकल्पाः. // 1 // तथा श्रोतव्यं शुरूसिमांतसारं शुसिघांतः सारः / प्रधानो यत्र तत्र, केभ्यः? साधुन्यस्तदनुसारेणागमानुसारेण विधेया कार्या, का? सदनुष्टितिः, शोन्ननानुष्टानरूपा सुस्थचिंता च साबाधनिरावाधगवेषणा च. सदा सर्वदौदासीन्यनावपरिहारः प्रवश६ निनिवर्तनलक्षणस्य वर्जनं परिहारः, तन्निदाऽश्रवणं तेषां साधूनां निंदा दोषग्रहणलदाणा तस्या अश्रवणमनाकर्णनं, दोषेषु दोषोघटनेषु मूकता मूकीनावः कार्यः, दुष्टनिग्रहो दुष्टानां मिथ्यादृष्टी. नां यथाशक्त्या निग्रहो निवारणमपकारकरणप्रवृत्तानामिति शेषः, तथा सदाचारप्रमत्तानां ज्ञाना. दिपंचप्रकाराचारचरणप्रमादिनां मतं संमतमेकांतशिदाणं रहःशिदाप्रदानलदाणं, यथान्योऽपि मि. थ्यादृष्ट्यादिर्न जानानि न वेत्ति यदनेनेदं कुकर्म सेवितमिति. तथा हितं मितादरैस्तथा तेन प्रकारेण हितान्यागामिनि काले पथ्यानि तानि परिमितानि वर्णरूपाणि तैः. अत्र श्रोतव्यं शुकसि छांतसारमाईतं वच इत्युपदिष्टं, तत्र ये केचन नावसारं सार्वज्ञं वचः शृण्वंति तेषां तावदैहिकामु. ष्मिकसकलकल्याणपरंपरा नवत्येव, भावविकलानामपि केषांचिदैवयोगेन श्रवणपथमुपगतं सत जैनें वचः सकलमपि समीहितं साधयति, यथा रौहिणेयकचौरस्य, तत्कथानकं चात्र-अस्तीह P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust.