________________ धर्मः। // मूलम् // क्षमादिब्रह्मपर्यंत-गुणरत्नरलंकृताः / / साधवः कलिकालेऽपि / चलंतः कल्पः / पादपाः // 1 // व्याख्या-कटपपादपा वर्तते कल्पोरिहा वर्तते साधव इति योगः. कथंचताः ? | "| चलंतश्चंक्रमणशीलाः, क ? कलिकालेऽपि दुःषमायामपि, कथं नृताः साधवः ? क्षमामार्दवार्जवसत्य| शौचब्रह्माकिंचन्यतपःसंयमा एव गुणाः, त एव रत्नानि मरकतादीनि, तैरलंकृता विकृषिताः // 1 // एवंगुणेष्वपि साधुषु ये मत्सरोपहतबुध्यो दोषग्राहिणस्तेषां दोषदर्शनायाह- // मूलम् ॥-कटपपादपतुल्येषु / ये सुसाधुपराङ्मुखाः / / श्रात्माहो निमर्यादा-स्ते नरा नरकोन्मुखाः // 1 // व्याख्या-कल्पपादपतुल्येषु कल्पोरुिहसमानेषु साधुषु मुनिषु ये केच. न पराङ्मुखा निर्नक्तिका इत्यर्थः, यात्मद यात्मडोहकारिणस्ते निर्मर्यादाः पुरुषा नरकोन्मु. खा दुर्गतिसन्मुखा इति. // 1 // किमिति साधुपराङ्मुखा एवं निंद्यत इत्याह // मूलम् ॥-गौरव्या गुरवो मान्या / धर्ममार्गोपदेशकाः // सेवनीयाः प्रयत्नेन / संसारांबु. घिसेतवः // 1 // व्याख्या-गौरव्या गौरवार्हा गुरवो धर्माचार्या मान्या बहुमानविषया धर्ममार्गो| पदेशका ज्ञानदर्शनचारित्रमोदमार्गोपदेष्टारः सेवनीयाः पर्युपासनीया विशेषतः संसारांबुधिसेतवः P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust