________________ धर्म | साधूनां घृतप्रदानेन तीर्थकरत्वबीजमासादितं. महावीरजीवेनाप्यपरविदेहे ग्रामचिंतकेन सता राजा / टीका देशेन काष्टनिमित्तं कांतारमनुप्रविष्टेन सार्थपरिवष्टा निरसना अटव्यां पर्यटतः साधवो दृष्टाः, समा. हूय भक्तपानेन च प्रतिलागिताः, स्वस्थावस्थामार्गे चावतारिताः. ततश्च साधूनां तंप्रत्यनुकंपा सम 270 जनि, धर्मदेशना कृता, बोधिवीजं च तेन प्राप्तमिति. यदाह-अवरविदेहे गामस्स / चिंतन रा. यदारुवणगमणं / साहू पिकनिमित्तं / सबाहीणे तहिं पासे // 1 // दाणं दानं पंधणयणं / अणुकंपगुरुण कहणसम्मत्तं // सोहम्मे नववन्नो / पलियान सुरो महिढीन // 2 // व्यतिरेकमाह // मूलम् ॥-पापोपहतबुद्धीनां / येषां चेतसि न स्थिता / गुरुचक्तिः कुतस्तेषां / सम्यग्द. र्शनमुत्तमं // 1 // व्याख्या-पापेन पापाभिसंधिनोपहता दृषिता मतिर्बुध्र्येिषां ते पापोपहतबुझ यस्तेषां, येषां केषांचिच्चेतसि मनसि न स्थिता नावस्थानं कृतवती गुरुभक्तिधर्माचार्येतिकर्तव्यता, कुतः कस्मान्न कुतोऽपीति, सम्यग्दर्शनं सद्बोधलदाणमुत्तमं प्रधानं. // 1 // ननु सम्यग्दर्शनेन किं कार्य ? चारित्रधर्म एव श्रेयानिति यो ब्रूयात्तस्य दृषणमाह|: // मूलम् / / तद्भावादुत्तरो धर्मः / साधुश्रावकलदाणः / तस्मान्मिथ्यादृशः पापाः / साधुः | P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust