SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ 177 धर्मः | गणंमि / गविन दंसणे च चरणे वा // सो चेव तस्स जन्न / धम्मगुरु धम्मदाणा // 1 // / इति प्रथमश्लोकचावार्थः. अथ गुरुनक्तेः फलमाह // मूलम् // यत्र शिष्टसमाचारो। यत्र धर्मव्यवस्थितिः / तत्राविगानतो दृष्टं / गुरुतत्वं वि. चदणैः // 1 // व्याख्या-यत्र कुत्रापि शिष्टजनसमाचारो धार्मिकजनसमाचारो यत्र च धर्मस्य व्यवस्थितिर्व्यवस्था तत्र, विगानं व्यभिचारः, न विगानमविगानं तस्मादविगानतो निश्चयेन दृष्टा. | पलब्धं गुरुतत्वं धर्माचार्यरहस्यं विचदणैर्विद्भिरिति श्लोकार्थः // 1 // अथ गुरुजक्तिफलमेव दृ. ष्टांतेन स्पष्टमाचष्टे__॥ मूलम् ।।-प्रथमांतिमतीर्थशै-स्तीर्थकृन्नामकर्मणः // बीजं लब्धमटव्यां य-शुरुजत्यत्र कारणं // 1 // व्याख्या–प्रथमांतिमतीर्थशैः प्रथमपश्चिमतीर्थनायकैः प्रलब्ध प्राप्तं बीजं कारणं, कस्य ? तीर्थकृनामकर्मणः, तीर्थकरत्वं यते येन कर्मणा तत्तीर्थकन्नामकर्म तस्य, कुत्र बीज लब्धं ? अटव्यां शून्यारण्ये, गुरुनक्तिधर्माचार्येऽतिकर्तव्यता, तत्र तीर्थकन्नामकर्मलाने कारणं हेतुः | // 1 // तथाहि-धनेन वाणिज्याथै विनिर्गतेन वर्षाकालव्याहतगमनेनाटव्यां संतिष्टता सीदतां | Jun Gun Aaradhak Trusts ' PP.AC.Gunratnasuri M.S.'
SR No.036436
Book TitleDharmratna Karanda Tika Part 01
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages404
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy