________________ धर्म अथ गुरुजक्तिरिति तृतीयोऽधिकार वारज्यते-अस्य चायमसिंबंधः-अनंतराधिकारे पू. जाविधिरुक्तः, तत्र जिनस्य जिनपूजनस्य च स्वरूपं गुरुजक्तिप्रसादत एव ज्ञायते, श्यतो गुरुज"| क्तिप्रशंसात्रानिधीयते, इत्यनेन संबंधेनागतोऽयं व्याख्यायते, तत्र गुरुरिति कः शब्दार्थः? नच्य 216 | ते-गृ निगरणे, इत्यस्य ऊणादिक जप्रत्ययांतस्य गुरुरिति नवति, गृणाति प्रतिपादयति शि ष्येभ्यः शास्त्रार्थमिति गुरुस्तस्य जक्तिः सेवा पर्युपासनेति पर्यायाः, गुरुजक्तिस्तस्याः प्रशंसा श्ला. घा, गुरुभक्तिरिहलौकिकपारलौकिकगुणोपवर्णनमित्यर्थः, गुरुक्तिप्रशंसात्र वर्यत इति संबंधः, त. त्रायमादिश्लोकः // मूलम् // गुरुजक्तिर्भवांजोधे-स्तारिका दुःखवारिका // धन्यानां वर्तते चित्ते / प्रत्यहं नौखि दृढा // 1 // व्याख्या-गुरुन्नक्तिधर्माचार्यबहमानो जवांचोधेः संसारसमुद्रात्तारिका, तारणकारिका, दुःखवारिका शारीरमानसाशमनिषेधिका, धन्यानां धर्मधनलागवतां वर्तते संतिष्टते नौरि. व बेडेव दृढा बलिष्टेति श्लोकसमासार्थः // 1 // तत्र गुरुलदाणमिदं-धर्मझो धर्मकर्ता च / स. | दा धर्मप्रवर्तकः / / सत्वेभ्यो धर्मशास्त्रार्थ-देशको गुरुरुच्यते // 1 // अथवा-जो जेणं जमि P.P.AC.Gunratnasuri M.S.. Jun Gun Aaradhak Trust