________________ धर्मः | यं दर्दुरः स्वल्पबलो महाबलेन जुजंगमेन ग्रस्यते. जुजंगमोऽपि तदधिकवलेन कुररेण ग्रस्यते, कु. ररोऽप्यजगरेण चैवं कृषीवलो बलाधिपेन, बलाधिपोऽप्यमात्येन, अमात्योऽपि राज्ञा, राजापि चक्र वर्तिना, चक्रवर्त्यपि मृत्युना यथावलं बाध्यते, तदेवमसारोऽयं संसार इति वितर्कयन् संवेगमापन्नः प्राज्यं राज्यं तृणवत्परित्यज्य शब्दादिविषयान विषविषमान परिकलय्य प्रत्येकबुछो जविष्यति, स चाद्यदिन एव द्रव्यक्षेत्रकालगावनेदजिन्नानभिग्रहान् गृहीष्यति, दुःकरतरतपोनिनिष्टप्तसागो निरतिचारां प्रव्रज्यां चिरकालं परिपाब्य प्रवर्धमानशुजपरिणामोऽयोध्यायां शक्रावतारचैत्योद्याने शुधन. तलेऽनशनं करिष्यति, मूलोन्मूलितघातिकर्मा च समुत्पन्नदिव्यज्ञानः दपकश्रेणिमारुह्य निरुध्यो. गत्रिकः शैलेशी प्रतिपद्य निःशेषिताशेषकर्माशोऽष्टमे नवे निर्वाणं गमिष्यति, एवं च पूज्यपूजा प्रणिधानमपि महाफलमिति. किंच। // मूलम् ॥-ऐश्वर्येणापि किं तेन / किं प्रजुत्वेन यसा // पामित्येनापि किं तेन / जि. | नो यत्र न पूज्यते // 1 // व्याख्या-स्पष्टं. इति धर्मरत्नकरंमके जिनपूजाविषये हितीयोऽधिका|ः समासः // श्रीरस्तु / / P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust