________________ 274 धर्म- रीतांतःकरणो लोको मूर्बितेयमिति मन्यमानोंजसा सिषेच. ततस्तामपरिस्पंदामवलोक्य लोको ज. | गवंतं पपड, जगवनसौ वृछा कि मृता वा जीवतीति ? जगवांस्तु व्याजहार यथा मृतासौ देवत्वं | चावाप्ता. ततः पर्याप्तिजावमुपगत्य प्रयुक्तावधेः पूर्वभवानुजूतमवगम्य मददनार्थमागतः स चायं म. पुरोवर्ती देव शति. ततो नगवदनिहितमिदमनुश्रुत्य समस्तः समवसरणधरणीगतो जनः परमवि. स्मयमगमत, यथाहो पूजाप्रणिधानमात्रेणापि कथममरतामवाप्तासाविति. ततो नगवान गंजीरां धर्मकथामकथयत् , यथा स्तोकोऽपि शुजाध्यवसायो विशिष्टगुणपात्रविषयो महाफलो भवति, तथा चएकंपि जदगबिंदु / जह पस्कित्तं महासमुदंमि // जाश्य कयमेवं / पूयावि हु वीयरागेसु // 1 // उत्तमगुणवहुमाणो / पयमुत्तसत्तमनयारम्मि // उत्तमधम्मपसिही। पूयाए वीधरागाणं ॥२॥त. तो जगवांस्तत्संबंधिनं जाविव्यतिकरमकथयत् , स दुर्गतयोषाजीवो देवो देवलोकाच्च्युवा कनकपुरे नगरे कनकध्वजनामा राजा जविष्यति, स च जन्मांतरोपार्जितपुण्यप्राग्नावशेन सांसारिकसुखान्यनुजवनन्यदा शरत्काले शक्रमहोत्सवप्रदर्शनार्थ निर्गबन्नंतरा सरःपरिसरे दरं जुजंगेन, जु. | जंगमं कुररेण, कुररमजगरेण च ग्रस्यमानं दृष्ट्वा संवेगमापन्नो नवनिर्विममनाश्चिंतयिष्यति, यथा P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust