________________ 253 धर्मः | नां विदधति, तथा नानाविधयानवाहनसमारूढप्रौढपत्तिपरिगते गंधसिंधुरमधिष्टिते नत्रजन्ननजस्तले मागधोद्गीतगुणगणे नेरीचांकारभरितांवरतले नरपतो. तथा विजवरवैश्यादिके पुरजने, तथा गंधधू. पपुष्पपटलप्रभृतिपूजापदार्थव्याकरकिंकरी निकरपरिंगते विविधवसनाचरणरमणीयतरशरीरे नगरना रीनिकरे जगवतो वंदनार्थ व्रजनि सत्येकया वृध्दरिद्रयोषिता जलेंधनाद्यर्थ बहिर्निर्गतया कश्चिन्नरः पृष्टः कायं लोक एकमुखस्त्वरितं याति? तेनोक्तं जगदेकबांधवस्य देहिनां जन्मजरामरणरोग. शोकदौर्गत्यादिःखबिदुरस्य श्रीमन्महावीरस्य वंदनपूजनाद्यर्थ. ततस्तवणात्तस्या जगवति भक्ति रनवदचिंतयच्च, यथाहमपि जगवतः पूजार्थ यत्नं करोमि, केवलमहं दुर्गता पुण्यरहिता विविधपू. जासामग्रीवर्जितेति. ततोऽरण्यदृष्टानि मुधालज्यानि सिंदुवारकुसुमानि स्वयमेव गृहीत्वा नक्तिनि नरांगी यहो धन्या पुण्या कृतार्था दृतलदाणाहं, सुलब्धं मम जीवितं, मनुष्यजन्मफलं वाहमवाप्तेति जावनया पुलककंटकितकाया प्रमोदजलप्लवप्लावितकपोला जगवंतंप्रति प्रयांती समवसरणकान नयोरंतराल एव वृक्षतया दाणायुष्कतया च गिति मृतिमुपागता. ततः साऽविहितपूजापि पूजाप्रणिधानोल्लसितमानसतया देवत्वमवाप्तवती, ततस्तस्याः कलेवरमवनीपीउठितमवलोक्यानुकंपाप P.P.AC.Sunratnasuri M.S. . Jun Gun Aaradhak Trust