________________ धर्मः | अष्टपुष्पीति संझया समाख्याता कथिता, फलं कार्य जावनिबंधनं शुगाध्यवसायनिमित्तं. तथैकेना- | पि हि पुष्पेणेति श्लोकः सुगमः, इति श्लोकत्रयार्थः // अथ विलेपनपूजामाह // मूलम् // श्रादाय कुंकुम रम्यं / कर्पूरोन्मिश्रचंदनं / विलेपनं जिनेऽस्य / वन्यैरेव वि. 265 धीयते // 1 // व्याख्या-श्लोकोऽयं सुगमः, अथाजरणपूजानिधित्सया श्लोकत्रयमाह // मूलम् // नानारत्नसमाकीर्णे-हारिहाटकनिर्मितैः // कंठकैः कुंडलैः कांतैः / कंकटैः कर्णपूरकैः // 1 // हारितारैर्महामूव्यैः / कंकणैर्बीजपूरकैः // सदनस्वर्णपद्मादि-जूषणैर्भवजेदिनं // // शांतं कांतं शिवं सौम्यं / जिनबिंब यैार्चितं // श्रीणां कर्मकरा मूढा-स्ते नरा मूर्खशे. खराः // 3 // व्याख्या-नानारत्नसमाकीणैरनेकरत्नसंकुलैर्हारिहाटकनिर्मितैः शोजायमानस्वर्ण निष्पन्नैः कंठकैः कंगजरणैः, कंकटैर्मुकुटैः, कर्णपूरकैः कर्णाजरणविशेषैरिति श्लोकार्थः // 1 // हा. रिहारैः शोनायमानमुक्ताफलाद्याचरणविशेषैः कंकणैर्हस्ताचरणैः, बीजपूरकैः सुवर्णादिनिर्मितपसि छफल विशेषैः, सदनस्वर्णपद्मादिनुषणैः प्रधानरत्नकनककमलाद्यनेकप्रवरानरणैर्नवनेदिनं संसार | विदारकमिति. // 2 // शांतं कांतमित्यादि सुगममिति श्लोकत्रयार्थः // 3 // अथ वीतरागस्य पु P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust