________________ धर्म | ाज / नरकहाररोधकः // एष एव हि तैरश्च-ःखवहिषनाघनः // 34 // एष एव कुमानुष्यका दुःखविदकारणं // एष एव कुदेवत्व-मनःसंतापनाशकः // 35 // अज्ञानतरुविनेदे / एष एव कुगरकः // एष एव महानिडा-द्रावणः प्रतिबोधकः // 36 // एष स्वाचाविकानंद-कारणं बत श्४५ | गीयते // अनंतनवसंवर्धि-मिथ्याबुधिविधूनकः // 37 // एष एव गुरुकोध-वह्निविध्यापने ज लं // एष एव महामान-पर्वतोद्दलने पविः // 30 // एष मायामहाव्याघी-पातने सरनायते // एष एव महालोज-नीरधेः शोषणेऽनलः // 35 // एष हास्यविकारस्य / गाढं प्रशमनदामः।। एष मोहोदयोत्पन्ना-रति निर्नाशयत्यलं // 40 // एष एवारतिग्रस्ते / जनेऽस्मिन्नमृतायते // एष एव जयोनांत-सत्वसंरदाणदमः // 41 // एष शोकचराक्रांतं / संघीरयति देहिनं / / एष एव जुगुप्सादि-विकारं शमयत्यलं // 42 // एष कामपिशाचस्य / दृढमुच्चाटने पटुः / / एष एव च मार्तडो / मिथ्यात्वध्वांतसूदनः / / 43 // एष एव च दानादि-शक्तिसंदोहकारणं // एष एव म. हावीर्य-योगहेतुरुदाहृतः // 4 // यस्माद्भागवतं वाक्यं / श्रुतं ज्ञातं परिस्फुटं // अदाणां निग्रहं / धत्ते / धत्ते जीवं शिवालये / / 45 // राजाह किमु सर्वेऽपि / न कुर्वतीह सर्वदा / / धर्म सर्वझनि P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust