________________ . धर्मः / व इति पूर्ववत पापसमन्वितः पापयुक्तस्तत्र तत्रास्य दुःखानि दारिद्यं च प्रजायते, दुःखानि शार. मरमानसिकसंतापाः, दारियं निर्धनत्वं च भवतीत्यर्थः // 7 // सुःखदिषो दुःखद्देषिणो जना लोकाः | सर्वे समस्ताः, सर्वे च सुखलिप्सवः सुखाजिलाषिणः, सुखं च शर्म च धर्मतो धर्मादेव, दुःख पुनरधर्मतो दुरनुष्टानादेव. // 7 // जानंतोऽपि विदंतोऽप्येवममुना प्रकारेणात्यर्थमतिशयेन महामो हवशंगता बृहदशानवश्यतां प्राप्ताः. सक्ता यासक्ताः सांसारिके नवसंबंधिनि सुखे शमणि धर्म्य ध. महि कर्मानुष्टानं न कुर्वते न विदधतीति. // 10. / / सुखे शमणि वैषयिके शब्दरसरूपगंधस्पर्शरू पविषयजे बुब्धा गृहाः प्रार्थयंतो वांतस्तदेव विषयसुखमेव, दिः पूरणे, दुःसहान्यपि दुःखानि कृ. बाणि गणयंति तेनैव देहिनो जीवा इति. // 11 // हस्त्यादिभ्यो गजादिन्यः, श्रादिशब्दादजगरमूषकमक्षिकादिपरिग्रहः. महानीति महती चासौ नीतिश्च महाजीतिस्तां महागयमित्यर्थः, विगणय्यापकार्य विमूढधीविशेषेण मूढा मोहं गता धीबुधिय॑स्य स विमूढधीः, मधुबिंदुरसासक्तो मधुनः दौस्य बिंदवो लवा मधुविंदवस्तेषां रसस्तत्रासक्तो गृछो मधुबिंदुरसासक्तो यथा येन प्रकारेण कू. पगतोऽवटमध्यप्रविष्टो नरो मानव इति श्लोक हादशकार्यः // 12 // अवटगतमधुबिंदुरसासक्तमनुः P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust