________________ धर्म | धको नरकादिदुःखपिधायकः, कृशानुचलनः कर्मकांतारे कर्मवनगहने, निःश्रेणिरधिरोहिणी शि वमंदिरे परमपदप्रासाद शति, // 2 // सर्वापायविनिर्मुक्तः सर्वदोषविवर्जितः, सर्वशिष्टनिषेवितः स. र्वसाधुजनाचरितः, माजीःप्रदायको मा जयं कार्परित्येवमाश्वासकवचनदायकः, लोके जगति धर्म एव शुजानुष्टानमेव. न चापरो नान्य श्यर्थः. // 3 // जननी माता, जनकः पिता, व्राता सहोद. / र, पुत्रः सुतः, पुत्री दुहिता, सुहृन्मित्रं, धनं द्रव्यं, एतान्यमूनि कृत्रिमाण्येवासहजान्येव, धर्मः पु. नः शुजानुष्टानं पुनरकृत्रिमः सहज एवैकरूप इत्यर्थः // 4 // तिष्टंत्यासतेऽर्था उव्याणि गृहेष्वेव मंदिरेष्वेव, श्मशाने पितृवने यांति गति बांधवाः स्वजनाः, दत्वा वितीर्य जलांजलिं पानीयांजलिं योऽपि पुनरपि, अपेर्गम्यमानत्वान्मोदंते क्रीमंते गृहं मंदिरमागता आयाता इति. // 5 // परलोकप्रयाणस्थं परनवे प्रस्थितं, विमुक्तं परित्यक्तं मित्रबांधवैः सुहृज्जनः, धर्माधर्माविमं जीवं सु. कृतदुःकृते एनं जंतुं गत व्रजंतमनुगबतोऽनुव्रजत इति. // 6 // यत्र यत्र यस्मिन् यस्मिन् स्थाने प्रयाति प्रगति एषोऽयं जीवो जंतुर्धर्मसहायको धर्महितीयस्तत्र तत्रास्यैतस्य सौख्यानि सुकर्माणि जायंते संपाते, चस्य निन्नक्रमत्वाऽत्तराः प्रधानाः श्रियः संपदश्च. // 7 // यत्र यत्र प्रयात्येष जी. P.P.AC. Gunratnasur M.S. Jun Gun Aaradtak Trust