________________ धर्म | परः // 3 // जननी जनको नाता / पुत्रः पुत्री सुहधनं // एतानि कृत्रिमाण्येव / धर्मः पुनरकृतिकोका मः // 4 // तिष्टंत्यर्था गृहेष्वेव / श्मशानेषु च बांधवाः // दत्वा जलांजलिं ज्यो / मोदंते गृह मागताः // 5 // परलोकप्रयाणस्थं / विमुक्तं मित्रबांधवैः // धर्माधर्माविमं जीवं / गवंतमनुगबतः // 6 // यत्र यत्र प्रयात्येष / जीवो धर्मसहायकः / तत्र तत्रास्य सौख्यानि / जायते चोत्तराः श्रियः // 7 // यत्र यत्र प्रयात्येष / जीवः पापसमन्वितः // तत्र तत्रास्य दुःखानि / दारिद्यं च प्रजा. यते // 7 // दुःखदिषो जनाः सर्वे / सर्वेऽपि सुखलिप्सवः // सुखं च धर्मतः सर्वे / दुःखं पुनरध. मतः / / / / जानंतोऽप्येवमत्यर्थ / महामोहवशंगताः॥ सक्ताः सांसारिके सौख्ये / धर्म्य कर्म न कुर्वते // 10 // सुखे वैषयिके बुब्धाः / प्रार्थयंतस्तदेव हि / / दुःसहान्यपि दुःखानि / गणयंति न देहिनः / / 11 // हस्त्यादिन्यो महानीतिं / विगणय्य विमूढधीः // मधुबिंदुरसासक्तो / यथा कूप गतो नरः // 12 // व्याख्या-तस्मात्कारणादधर्म पापानुष्टानमुत्सृज्य परित्यज्य धर्मे सदनुष्टानरूपे चित्तं मनो निवेश्यतां निधीयतां ? स्वर्गापवर्गसंसर्गहेतुर्देवलोकसिघिसंपर्ककारणं धर्मो दयाप्रधान| मनुष्टानं यतो यस्मात्कारणादंगिनां शरीरिणामिति. सेतुर्मार्गो जवाणवे संसारसमुझे, दुर्गतिहाररो. P.P. Ac. Gunratnasini MS. Jun Gun Aaradhak Trust