________________ धर्मः | प्रदर्शयन् श्लोकद्दयमाह / // मूलम् ॥-निवृत्ताः सर्वपापेभ्यः / प्रवृत्ता धर्मकर्मसु / इहैव धार्मिका लोकाः / पूज्यंते मनुजामरैः // 1 // इहैव पापकर्माणि / कुर्वतः पापिनो जनाः // नियंते सर्वलोकेन / प्राप्यते च कदर्थनाः // 2 // व्याख्या-निवृत्ता व्यावृत्ताः सर्वपापेभ्यः, सर्वाणि च तानि पापानि च प्राणिवधादीनि तेभ्यः सर्वपापेन्यः, प्रवृत्ताः प्रवृत्तिं कृतवंतो धर्मकर्मसु धर्मक्रियासु, इहैवात्रैव लोके धार्मिका धर्मवंतो लोका जनाः पूज्यंतेऽयंते मनुजामरैर्नरत्रिदशैरिति. इहैव पापकर्माणि अत्रैव प्राणिवधमहारंगादिपापक्रियां कुर्वतो निवर्तयंतः पापिनः पापिष्टा जना लोका नियंते हीव्यते सर्वलो. केन सकलजनेन, प्राप्यते लन्यते कदर्थना विमंबना इति श्लोकहयार्थः. अथ धर्माधर्मप्रशंसाऽप्रशंसाथै श्लोकवादशकमाह // मूलम् // तस्मादधर्ममुत्सृज्य / धर्मे चित्तं निवेश्यतां / स्वर्गापवर्गसंसर्ग-हेतुर्धर्मो य. तोगिनां // 1 // सेतुर्नवार्णवे धर्मो / दुर्गतिहाररोधकः // कृशानुः कर्मकांतारे | निःश्रेणिः शिवः | मंदिरे // 2 // सर्वापायविनिर्मुक्तः / सर्वशिष्टनिषेवितः // माजीःप्रदायको लोके। धर्म एव न चा. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust