________________ धर्म- नुगतो हा तात! हा मातः! हा त्रातः! इत्यादि विरसमाकंदति, न चास्य तत्र गात्रत्रायकः कश्चि विद्यते. कथंचिदुत्तीर्णोऽपि नरकाद्वाध्यते तिर्यकु वर्तमानः, कथं ? वाह्यते नारं, कुट्यते लकुटादिनिः, नियते कर्णपुबादयः, खाद्यते कृमिजालकैः, सहते बुदां, म्रियते पिपासया, तुद्यते नानाकारयातनान्निरिति. ततः कथंचिदवाप्तमनुष्यनावोऽप्येष जीवः पीड्यत एव दुःखैः, कथं ? तदुच्यतेक्लेशयंत्येनं रोगव्रताः, जर्जरयति जरा, दोदूयते इष्टवियोगानिष्टसंप्रयोगाः, विसंस्थुलयंति धनहर| णानि, श्राकुलयंति स्वजनमरणानि, विधुरयंति व्यसनानि. तथा कथंचिल्लब्धविबुधजन्माप्येष जी. वो अस्यत एव नानाविधदुःखवेदनानिः, तथाहि-याझाप्यते विवशः शक्रादिभिः, खिद्यते परो. कप्रदर्शनेन, जीर्यते प्राग्नवकृतप्रमादफलदर्शनेन, दंदह्यतेऽस्वाधीनामरसुंदरीप्रार्थनेन, शव्यते तनिदानचिंतनेन, निंद्यते महर्षिकदेववृंदेन, विलपत्यात्मनच्यवनदर्शनेन, यादति गाढं प्रत्यास नमरणदर्शनेन, पतति समस्ताशुचिनिधाने स्त्रीतिरश्चीगर्भकलिमले इति. . चातुर्गतिकसंसारे / नास्ति सौख्यं शरीरिणां // कर्मक्लेशाहाणोबां / विमुच्य पंचमी गति // | // 33 // सा च विशुधधर्मेण / स च सर्वझनाषितः॥ पूर्वापराविसंवाद / दयासारः दमान्वितः P.P.AC.Guriratnasuri M.S. Jun Gun Aaradhak Trust