________________ धर्मः | नवदीनवन्नीरुनिः // नास्तिक्यं परमो दोष / यास्तिक्यं परमो गुणः // 32 // तथाहि-अनेक | जवपरंपराकोटाकोटीनिः कथंचिन्मानुष्यं जन्म लब्ध्वापि नास्तिकदोषदृषितो नास्तिको युक्त्यागम बाधितमेवं वक्ति, नास्ति परलोकः, न विद्यते कुशलाकुशलकर्मणः फलं, न संभवति खव्वयमा 201 स्मा, नोपपद्यते सर्वशः, न घटते तदुपदिष्टो मोदमार्गः, ततोऽसावतत्वानिनिविष्टचित्तो हिनस्ति प्रा. ‘णिनः, जापतेऽलीकं, समादत्ते परधनं, रमते परदारेषु, गृह्णात्यपरिमितपरिग्रहं, लुंक्ते रजन्यां, खादति मांस, पिबति सुरां, न गृह्णाति सदुपदेशं, प्रकाशयति कुमार्ग, निंदति वंदनीयान, वदति पराव. तवादं, याचरति समस्तपातकानि. ततो बध्वा निबिमं कर्मजालं पतत्येष जीवो नरकेषु, तत्र च पतितः पच्यते कुंजीपाकेन, छिद्यते क्रकचपाटनेन, आरोह्यते वज्रकंटकाकुलासु शाल्मलीषु, पाय्यते संदंशकैर्मुखं विधृत्य कलकलायमानं तप्तं त्रपु, जदयते निजमांसानि, नुज्यतेऽत्यंततप्तघ्राष्ट्रेषु, तार्यते पूयवसारुधिरवेदमूत्रांत्रकलुषां वैतरिणी नदी, विद्यतेऽसिपत्रवनेषु वपापजरप्रेरितैः परमा नापगबति पिपासा, अनित्यते सीतवेदनया, कदर्थ्यते तापातिरेकेण. ततश्चायं जीवो गाढतापा. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust