________________ धर्म | चैकं / शालिक्षेत्रं मनोहरं // रोपिताः शालयस्तत्र / जाता भूरिफलप्रदाः // // लघुक्षेत्रेऽपि यांसो / जायते तस्य शालयः॥ पुण्यानि फलदानीह / व्यवसायो न देहिनां // ए०॥ ए. वं च सर्वधान्यानि / जायते तस्य कर्षणे / / सर्वलोकातिशायीनि / प्रतिवर्ष यथोत्तरं // 1 // ना. 17 नाधान्यभृताः पाल्याः / प्रजूतास्तेन कारिताः // धान्यविक्रयतो जातं / द्रविणं चातिपुष्कलं ॥एशा तथा गावो महिष्यश्च / बलीवास्तुरंगमाः // नष्ट्रा गंत्रीविशेषाश्च / प्रतास्तस्य जझिरे // 3 // द्रव्यं कलांतरेणैष / धान्यं वृध्या ददात्यलं // यथेचं सर्वलोकेभ्यो / ग्रामे ग्रामे पुरे पुरे // 4 // स्तोकेनापि च कालेन / विस्तृतो रिसंपदा // ौदार्यादिगुणग्रामैः / परां ख्यातिमवाप च // // 5 // देशे च तत्रं सर्वत्र / ग्रामे ग्रामे पुरे पुरे // तेनानेके महापल्या / धान्यपूर्णा निवे. शिताः / / 66 / / एवं च तत्र सर्वत्र / देशे ग्रामपुरादिषु // राजनिः सर्वलोकैश्च / मान्यमानस्य सादरं // 7 // शालिपनासमेतस्य / जुजानस्यार्थसंपदः // श्रीमतः कणसारस्य / गतः कालः कियानपि // 7 // अथान्यदा च पांचाल-देशेऽजनि सुदारुणं // दुर्निदं बहुकालीनं / जातोऽत्यंतकणदयः / P.P.AC.Gunratnasuri M.S. . Jun Gun Aaradhakrust