________________ धर्मः | तिः // सद्यः संजातवैराग्यो / निजजातिस्मरोऽनवत् // 6 // ततश्च नणितस्तेन / जुवनालोक केवली // यद्यस्ति योग्यता स्वामि-स्तदा दीदा प्रदीयतां // 63 / / केवट्युवाच भूपेश / महदेत स्प्रयोजनं // संगतं सर्वजीवानां / विशेषेण नवादृशां // 64 // व्रतमेतन्महापुण्य-स्तीर्थनाथैः 177 स्वयं कृतं / / चक्रवर्तिजिराचीर्ण / बलदे वैर्निषेवितं // 65 // परं सम्यक्समालोच्य / ह्यंगीकारोऽ. स्य संगतः // सुकुमारशरीरस्त्वं / कष्टमत्र पदे पदे // 66 / / तथाहि__यदिदं प्रव्रजनं नाम सादादाहुन्यां तरणमेतत्स्वयंरमणस्य, प्रतिश्रोतोगमनमेतऊंगायाः, च. र्वणमेतबोहमययवानां, भरणमेतत्सूक्ष्मपवनेन कंबलमुत्कोल्याः, नेदनमेत बिरसा सुरगिरेः, मानग्रहणमेतत्कुशाग्रेण नीरधेः, नयनमेतदबिंदुपातं धावतो योजनशतं तैलपूर्णपात्र्याः, तामनमेतत्स. व्यापसव्यत्रमणशीलाष्टचक्रवर्तिविवरणगामिना शिलीमुखेन वामलोचने पुत्रिकायाः, ब्रमणमेतद. नपेक्षितपादपातं निशातकरवालधारायामिति, यतोऽत्र परिषोढव्याः परीषहाः, निराकर्तव्या दैत्याधुपसर्गाः, विधातव्या समस्तपापयोगनिवृत्तिः, वोढव्यो यावत्कथं सुरगिरिगुरुरष्टादशशीलांगसहस्रभारः, वर्तितव्यः सकलकालमात्मा माधुकर्या वर्तनया, निष्टतव्यो विकृष्टतपोनिर्देहः, सात्मीनावतां ने / / साधु P.P.AC Gunratnasuri M.S.. Jun Gun Aaradhak Trust