________________ 172 धर्म | मं // व्याकुलो दृश्यसे भऽ / केन कार्येण कथ्यतां // तेनापि नणितं भजे / संक्षेपेण निशम्यः / तां // 55 // अद्य दातीसुतौ दृष्टौ / केरलाधिपमंत्रिणा // पृष्टौ च कौ नवंतौ च / कस्यादेशादि / हागतौ / / 13 / / अशक्तावुत्तरं दातुं / दोगितौ लोललोचनौ // नियम्य सुदृढं रज्ज्वा / कशादं मैः समाहतौ / / // समर्पितौ नरेंद्रस्य / तेनापि च कदर्यितौ / / पृष्टौ रे कथ्यतां कुत्र। चंद्र शेखरकन्यका // 55 // तहिं यदि जानीयः / स्वर्णकोटिं ददाम्यहं // अन्यथा मारयाम्येव / युवामत्र न संशयः // 6 // विस्मृतस्वामिसन्मान-र्जीवितार्थोपलोगितैः // कुमारी कथिता त. स्मै / स्वानिशानपुरस्सरं / / ए // श्त एति महीनाथः / सूरः सबलवाहनः / / श्रुत्वेदं मूर्षिता वृ. का। पतिता मेदिनीतले // // क्रंदती निर्गता मध्या-सूरश्रीः संभ्रमाकुला // माभैषीरंव निस्त्रिंशो। यावन्मे दक्षिणे करे // 5 // इत्युक्त्वा पतितः शक्र—सैन्ये कुमरकेसरी // पराजित तं च तत्तेन / सुरः स्वयमुपागतः // 500 / / युग्मं / सोऽपि खनप्रहारेण / प्रहतः पतितो जुवि / / वलितं च जयाक्रांत / कृतकोलाहलं बलं // 1 // कुमारेण स्मृता विद्या / शत्रुसंमोहकारिणी॥ कापालिकेन या दत्ता / सुप्तं तयाखिलं बलं // 2 // कुमारस्योपचारेण / सूरः स्वास्थ्यमुपागतः / / Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.