________________ धर्मः . लालिताः पालिताः पुत्राः / परपुत्रीप्रतारिताः // तृणायापि न मन्यते / मातरं पितरं गुरुं // हो // 7 // बंधुनिश्चित्तविश्लेषं / कुर्वति कारयति च / / क्वेशं विनापि कार्येण / कष्टंकष्टाः खलु स्त्रियः // 27 // अकंदराः स्त्रियो व्याघ्यो / विना जोज्यं विसूचिकाः // संचरंत्यः स्वपादाभ्यां / नार्यो 100 ह्यार्यनयंकराः // 60 // शृंखलारहितो बंधो / मालिन्यं कर्दमं विना // महासाहसशस्यानां / वनि तावनिसन्निजा // 61 // यथैव राजहंसेन / उमरेण समं तथा // पद्मिनी कुरुते संगं / निर्विवे. का हि योषितः // 6 // कुलीनेति विशुद्धेति / स्त्रीविश्रंनो न संगतः / / यतोऽमला दीपशिखा / कुरुते मलिनं गृहं / / 63 // एवं खेदसमापन्नः / कुमारो रत्नसुंदरः / / यदागारं समायातो / बहुः कार्पटिकाकुलं / / 64 // जुक्त्वोदनं पयः पीत्वा / निरारंजो निराकुलः // वेदिकैकां समाक्रम्य / निषामः दितिपांगजः // 65 // नानादेशसमायाता। नानानेपथ्यधारिणः // क्रोधिनों बहरूपाश्च / नानाभाषाविचदाणाः / / 66 // मदीयः सुंदरो देशो। मदीयः सुंदरो नृपः // नव्यो नोज्यविधि स्तत / देशाचारोऽपि सुंदरः // 67 / / श्यादि निष्फलं फल्गु / विवदंतः परस्परं / / दृष्टाः पृष्टाः कु | मारेण / कौतुकाकुलचेतसा // 60 // त्रिनिर्विशेषकं // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust