SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ 2/ अर्हद्गुगमाला दलचलनजनितः किन्तु गानप्रयोज्य इति "कैतवापनुतिर्व्यक्तौ व्याजाद्यनिह= पदैः” इति चन्द्रालोकलक्षितलक्षणः कैतवापनुतिरलङ्कारश्च / / 1 / / सरोजाद्यां जानूच्छ्तिमधुपवाद्यां सुमनसामधोवृन्तां वृष्टि विदधतितरां यत्सुमनसः / चतुष्क्रोशावन्या समवसरणे तज्ज्ञपयते , सुमेष्वस्त्रत्यागं निकृतिजनितं सार्वपुरतः // 2 // सौरभः-सुमनसः-सुष्ठ शोभनं मनोऽन्तःकरणं येपान्ते तथा देवाः / "सुमन प्राज्ञ-देवयोः / जात्यां पुष्पे" इत्यनेकार्थः / चतुष्क्रोशावन्याम्-योजनमितभूम समवसरणे-देवविरचित-तीर्थकृद्देशनासभायाम् / यत् / सुमनसाम्-कुसुमानाम् सरोजाद्या म्-सरोजं कमलमाद्यं यस्यां सा सरोजाद्या तान्तथा / कमल-वहुलामि यावत् / जानूच्छ्रितमधुपवाद्याम्-जानूच्छ्रिताः-जानुप्रमाणोन्नता चासो मधुपा भ्रम वाद्यं यस्यां सा मधुपवाद्या च जानूच्छ्रितमधुपवाद्या तूर्य्यतुल्य-भ्रमरझङ्क! करम्बिता तान्तथा / अधोवृन्ताम् / अधोऽधोमुखं वृन्तं पुष्पबन्धनं यस्यां साSE वृन्ता तां तथा / "वृन्तं प्रसवबन्धनम्"-४।१९३॥ इत्यभिधान-चिन्तामणि "वन्धनं पुष्पफलयोन्तमाहुः" इति कात्यश्च / वृष्टिम्-वर्षणम् / " वृष्टिवष इत्यमरः / विदधतितराम्-सातिशयमाचरन्ति / तत् सार्वपुरतः-अर्हदने / निकृ। जनितम्-तिरस्कारप्रयोज्यम् / सुमेष्वस्रत्यागम्-सुमेपुणा पुष्पबाणेन कामेन-अ त्यागः-पुष्पात्मनिजास्रपरित्यागः सुमेष्वस्रत्यागस्तं तथा / ज्ञपयते-विज्ञापयति, सूत्र तीति यावत् // 2 // सुधायाः सौहार्द मधुमधुरताया ‘मधुरिमा, स्वराणां स्वारस्यं निखिल-निनदानां निनदता। श्रुतीनां सद्भतिर्व्यथनमथनं सम्मदमदो, ध्वनिदिव्यो भव्यो जयति जिनराजास्य-जनितः॥३॥ ... सौरभः- जिनराजास्यजनित:-जिनेश्वर-वदनकमलप्रादुर्भूतः / सुधायाः-प षस्य / सौहार्दम्-मित्रतारूपः / सादृश्यं लक्ष्यते / मधुमधुरतायाः-माक्षिकमाधुयर मधुरिमा-मधुरिमरूपः / स्वराणाम्-निषादादित्वेन प्रसिद्धानाम् / स्वारस्यम्-स्व सता, सामञ्जस्यमिति यावत् / निखिल-निनदानाम्-समस्तध्वनीनाम् / निनद ध्वनित्वरूपः / श्रुतीनाम्-श्रवणानाम् / सद्भूतिः-सती समीचीना चासो भूति तिस्तथा, विभूतिसर्वस्वमिति यावत् / व्यथनमथनम्-दुःखसमुन्मूलनरूपः सम्मद हर्षप्रकर्षाभिमानरूपः / "मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः" इत्यमरे P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy