________________ आगमोद्धारककृतिसन्दोहे मेवारशिवसाधनाय विदुषां देवादितचत्रये // 19 // संसारेऽस्मिन् परममहनं युज्यते सिद्धिगानां, मुक्तास्ते न व्यवहृतिगतास्तत्तदर्चा कथं स्यात् ? / चेन्नाय॑न्ते परमविधिना मुक्तिधामान्यमीषां, तल्लोकानां शिवपदकृते तीर्थपूजादरोऽय॑ः / / 20 // पूजा गुणानां गुणिजनेन, न चान्यथेत्याहुरुदारमावाः / प्रभात एव स्मरणं पुरैव, परमेष्ठिमन्त्रस्य जिनाश्रिवानाम् // 21 // पुष्टय गुणानां गुणिनां समादृतिः, पूजा परं स्याद्गुणिनां गुणास्पदम् / / अतो हि पूजा द्रविणैरपाष्टा, जिनादिषु मुक्तिपथोपदेशकः // 22 // मुक्त्वा यतः प्रातरुपासकानां, सामायिकाद्य गमनं मुनीशान् / नन्तु जिनानर्चयितुं च योग्यं, शास्त्रे मतं श्रष्ठतया सुर्धाभिः / / पूजां जिनानां सुरनायका व्यधुः, सत्प्रातिहार्यादिभिरादरेण / अतो गुणानां विधये कृतार्थाः, कुर्वन्ति सेवां विविध सुत थे / कर्तव्यमेतत् कथितं सुधीभि-विमुच्यमाना सुविधाववश्यम् / सेवा हि तीर्थस्य विधीयतां यतः, संसारसेतुः परमो हि ताथम् // गुणास्तारका जीवराशेर्भवाब्धेः, परं स्वाश्रयीभूतमेवाङ्गिन ते / सहायीभवन्ति प्रकृष्टानि लोके, सतीर्थानि सर्वानपि तारयन्ति / अष्टापदे यो नमतो हि मुक्ते-हेतुर्मतोऽन्त्येन जिनाधिपेन / नै गुणिनामपि पूजनं जगौ, कश्चित् क्वचित्तेन सुतीर्थसेवा (सुधीबजेद ) // 27 // P.P. Ac. Gunratnasuri M.Se in Gun Aaradhak Trust ned by CamScanner