________________ तीर्थ-पञ्चाशिका क्षेत्रं च कालं विविधमनुसरन् जन्तुराप्नोति बोधि, विधा जैनीयमेतन्मतमतनुधियस्तेषु रक्ताः सदैव / व्यायेषु प्रकृष्टेष्वखिलजनहितेप्वादराचत्समग्रे वाराध्येषु तेषु प्रगुणविधये सावधानाः सदाऽऽप्ताः॥१४ चितीर्थान्यधुनापि सम्यक, सम्यग्दृशां बोधिकराणि मत्सा। तीन तीर्यभवां करिष्ये, श्रुत्वेदमायान्तु विदः प्रमोदम् // 15 // संसारेऽत्र तन: श्रिता जिनवरैः प्रोक्ता द्विधा प्राणिनो, दरे ते शिवधामसङ्गतिविधौ ये सन्त्यमव्याः पुनः / ते गन्तार उदारमोक्षपदवीं ये संश्रिता भव्यता, तेषामेव परं सुखाय जिनरातीर्थानि धर्मादृतेः // 16 // भव्या मोषपदं प्रयान्ति निजगामाश्रित्य भव्यात्मता, / यद्यप्यत्र तथापि निर्मलतमा जीवाः परं हेतवः / काष्ठेऽग्निर्भवति स्वभावजनितो नान्यं परं वर्जितु, तद्वन्मुक्तिमितान् विधाय शरणं भव्या लभन्ते शिवम् 17 मोक्षस्याप्तिरिहोद्भवेद् गुणगणाद् दृश्याः परं नो गुणा, जीवानां स्वपराश्रिता भगवतस्त्यक्त्वा समस्तार्चितान् / गम्या लिङ्गत एव ते मतमिदं जैनं गुणानां मतिलिङ्ग नेति मता शुभाऽत्र विबुधैर्मुक्त्यै जिनाराधना // 18 // अन्त्यावर्तमिता भवन्ति शिवदान जीवा जिनेन्द्रादिकानहीः सेवितुमात्मशुद्धहृदया नान्यत्र कश्चित् पुनः। स्यादाराधनमव्ययार्थकमलं द्वारा गुणैस्तद्वतां, / P.P. Ac. Gunratnasuri M.S in Gun Aaradhak Trust ned by CamScanner