________________ तीर्थ-पश्चाशिका तीर्थानि तीर्थपतिभिर्विविधानि लोके, संस्थापितानि विहितान्यनुमोदितानि / स्थास्नुनि तेन शिवसिद्धय आप्तवर्याः तान्याद्रियन्त शिवमाप्नुमबाधसौख्यम् // 28 // आराधना विधियता चिरकालगा स्यात्, तीर्थेषु या स्थिरतमेषु न सा परेषु / कालं बहुं स्थितिमयेत् न परं हि तीर्थ, स्थास्नूपयाति तदसङ्ख्यमनेहसं यत् // 29 // सम्यक्त्वभूषणतया प्रवर मतं त __ च्छत्रुञ्जयादिवरतीर्थगता हि सेवा / यदर्शनादि भवतीह शमक्षयोत्थं, स्थास्नुस्वभावं न परं तु स्थिरं सदैव // 30 // कालान्तरे जनततिर्जमति प्रवीक्ष्य, तीर्थ ततोऽनुसरति तद्गतमाशु धर्मम् / आराधका अपि भवन्ति तदेकतानाः, कालं बहुं निजकभावमनुश्रयन्तः // 31 // उत्सगांदिविधिस्ततः श्रुतधरैरुक्तः समाराधने, स्थास्नूनां वरतीर्थराजसजुषां यत्तीर्थराजां सदा। तान्याराध्य परं पदं स्थिरतराण्यापुस्त्वनन्ताः शिवं, __ तीर्थानीति विभाव्य सन्ततममून्याराधयन्तूबताः // 32 यत्तीर्थ कर्मभूमौ भवति शिवपदं तत्र भूयो जनानां, . P.P.AC.GunratnasuriM.S in Gun Aaradhak Trust ned by CamScanner