________________ आगमोद्धारककृतिसन्दोहे मन्यादीनां विहारस्तदनुगतिपरा ईयुरुकृष्टभावाः / श्राद्धास्तेनाखिलः स भवति हि विषयो धमेबुद्धया प्रको जावं स्थास्तु तथे प्रतिदिवसमदः सेवनीयं सुमिः // 33 // मक्या चिन्तां गृहकनकगतां देशवारित्रवन्तो, भागं प्रान्त्यं निजमवनियतं चेद्वयतिक्रान्तुमीयः। स्थानं मिन्नसुकृतपरतया ते हि तीथोनि मुक्त्वा. नाम्पत्र स्यरनपविधिना स्थातुमीशाः कदाचित् // 34 // देशे देशे प्रतिनियततया भूमपस्तीर्थराजां, तत्तत्रत्याः सुकृतरसिकाः शिश्रियुः सजनास्ताः / भावोल्लासात् परिकरसहितास्तीर्थभूमी: समग्रा, ____ वन्दन्ते ये श्रवणपथगतास्तेऽर्चनीयाः परेषाम् // 35 // एवं तीर्थानि यानि प्रवरवषादान्याद्रियन्ते प्रकाम, संयोगे तत्सरेषां सुकतविधिजुषां वन्दनायैव तेषाम् / स्मार्याणि स्पष्टमेतजिनपतिमततोऽनूनवात्सल्यमेतत् , श्रस्वैतत् कः सचेता प्रतिदिवसममून्यचयेन प्रकामम् // 36 स्यक्तसङ्गा जीर्णवस्त्रा गता हिंसाधनः सदा ऽऽरम्भमुक्ता धर्मसूक्ता नै लिप्ता गृहाश्रमे / तेऽपि मुक्त्वा गणं ग्रामं गतास्तीथ शिवाप्तये // 37 // सञ्ज्ञां ये विरकालिकीमनुदधत्यङ्ग श्रिताः संसृता, ते सङ्करवशानुगाः प्रतिकलं यावद्भवेजीवनम् / P.P. Ac. Gunratnasuri M.S in Gun Aaradhak Trust ned by CamScanner